Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nvor 2 nvuc 2 nvucpratyayo 1 nvul 15 nvula 1 nvulaiva 1 nvulam 1 | Frequency [« »] 15 nimitta 15 nirdisyate 15 nrr 15 nvul 15 padantasya 15 pata 15 praharanam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nvul |
Ps, chap., par.
1 3, 1, 94 | vihita-pratyayaṃ varjayitvā /~ṇvul-tr̥cau (*3,1.133) utsargau, 2 3, 1, 94 | ity apavādaḥ, tad-viṣaye ṇvul-tr̥cau (*3,1.133) api bhavataḥ /~ 3 3, 1, 95 | START JKv_3,1.95:~ ṇvul-tr̥cau (*3,1.133) iti vakṣyati /~ 4 3, 1, 133| ṇvul-tr̥cau || PS_3,1.133 ||~ _____ 5 3, 1, 133| vartate /~sarvadhātubhyo ṇvul-tr̥cau pratyayau bhavataḥ /~ 6 3, 3, 10 | daṇḍaḥ /~atha kimarthaṃ ṇvul vidhīyate yāvatā ṇvul-tr̥cau (* 7 3, 3, 10 | kimarthaṃ ṇvul vidhīyate yāvatā ṇvul-tr̥cau (*3,1.133) iti sāmānyena 8 3, 3, 108| roga-ākhyāyaṃ ṇvul bahulam || PS_3,3.108 ||~ _____ 9 3, 3, 108| rogākhyāyāṃ gamyamānāyāṃ dhātoḥ ṇvul pratyayo bahulaṃ bhavati /~ 10 3, 3, 108| śirortiḥ /~dhātvartha-nirdeśe ṇvul vaktavyaḥ /~āśikā /~śāyikā 11 3, 3, 109| sañjñāyāṃ viṣaye dhātoḥ ṇvul pratyayo bhavati /~uddālakapuṣpabhañjikā /~ 12 3, 3, 110| pratyayo bhavati, cakārāt ṇvul api /~vibhāṣa-grahaṇāt paro ' 13 6, 2, 74 | sañjñāyam (*3,3.109) iti ṇvul /~nityaṃ krīḍājīvikayoḥ (* 14 7, 3, 54 | hananīyati, hananīyater ṇvul hananīyakaḥ iti //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 7, 4, 67 | iha na bhavati, svāpayater ṇvul svāpakaḥ, tasmāt kyaci svāpakīyati,