Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nrarthasya 1 nrarthih 1 nre 1 nrr 15 nrrbhih 1 nrrbhyah 3 nrrbhyam 1 | Frequency [« »] 15 nesyate 15 nimitta 15 nirdisyate 15 nrr 15 nvul 15 padantasya 15 pata | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nrr |
Ps, chap., par.
1 6, 1, 184| nr̥ ca anyatarasyām || PS_6, 2 6, 1, 184| START JKv_6,1.184:~ nr̥ ity etasmāt parā jhalādir 3 6, 2, 18 | iti senāśabda ādyudāttaḥ /~nr̥̄ naye etasmād r̥dorap (* 4 6, 2, 140| śaṃsanti iti vā narāśaṃsaḥ /~nr̥̄ naye /~abanto naraśabdaḥ 5 6, 4, 6 | nr̥ ca || PS_6,4.6 ||~ _____ 6 6, 4, 6 | START JKv_6,4.6:~ nr̥ ity etasya nāmi pare ubhayathā 7 6, 4, 6 | ubhayathā bhavati /~tvaṃ nr̥̄ṇāṃ nr̥pate, tvaṃ nr̥ṇāṃ 8 8, 3, 10 | nr̥̄n pe || PS_8,3.10 ||~ _____ 9 8, 3, 10 | START JKv_8,3.10:~ nr̥̄n ity etasya nakārasya rurbhavati 10 8, 3, 10 | akāraḥ uccāraṇārthaḥ /~nr̥̄m̐ḥ pāhi, nr̥̄ṃḥ pāhi /~ 11 8, 3, 10 | uccāraṇārthaḥ /~nr̥̄m̐ḥ pāhi, nr̥̄ṃḥ pāhi /~nr̥̄m̐ḥ prīṇīhi, 12 8, 3, 10 | m̐ḥ pāhi, nr̥̄ṃḥ pāhi /~nr̥̄m̐ḥ prīṇīhi, nr̥̄ṃḥ prīṇīhi /~ 13 8, 3, 10 | pāhi /~nr̥̄m̐ḥ prīṇīhi, nr̥̄ṃḥ prīṇīhi /~pe iti kim ? 14 8, 3, 10 | ṃḥ prīṇīhi /~pe iti kim ? nr̥̄n bhojayati /~ubhayathā 15 8, 3, 10 | api kecid anuvartayanti nr̥̄n pāhi ity api yathā syāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~