Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
nirdisyamanasya 2
nirdisyamanasyadesa 1
nirdisyante 7
nirdisyate 15
nirdisyete 1
nirditavan 1
nirdurbahiraviscaturpradus 1
Frequency    [«  »]
15 nalopo
15 nesyate
15 nimitta
15 nirdisyate
15 nrr
15 nvul
15 padantasya
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

nirdisyate

   Ps, chap., par.
1 1, 1, 5 | gakāro 'pi atra cartva-bhūto nirdiśyate /~glā-ji-sthaś ca gstuḥ (* 2 1, 2, 43 | prathamayā vibhāktyā yan nirdiśyate samāsa-śāstre tadupasarjana- 3 1, 2, 53 | prakr̥taṃ yuktavadbhāva-lakṣaṇaṃ nirdiśyate /~tad-aśiṣyaṃ na vaktavyam /~ 4 2, 3, 20 | ca tadavayavo hetutvena nirdiśyate /~yena aṅgena vikr̥tena 5 3, 2, 134| arthaḥ śīlādi viśeṣaṇatvena nirdiśyate /~tacchīlo yaḥ svabhāvataḥ 6 3, 2, 139| atra gakāro 'pi cartvabhūto nirdiśyate, tena guṇo na bhavati /~ 7 3, 2, 139| 11) ity atra api gakaro nirdiśyate, tena bhuva iḍ na bhavati /~ [# 8 4, 1, 8 | kr̥ta-samāsāntaḥ pāda-śabdo nirdiśyate /~pādantāt prātipadikād 9 4, 3, 2 | iti sākṣād vihitaḥ khañ nirdiṣyate, na cakāra-anukr̥ṣṭaḥ chaḥ /~ 10 5, 4, 24 | tad iti prakr̥tyarthe nirdiśyate /~āgnidevatāyai idam agnidevatyam /~ 11 5, 4, 54 | īśitavyasāmānyam ca tadadhīnaśabdena nirdiśyate /~svāmiviśeṣavācinaḥ prātipadikāt 12 5, 4, 124| tarhi kevalāt iti pūrvapadaṃ nirdiśyate, kevalāt padād yo dharmaśabdo 13 7, 3, 18 | 7,3.18:~ ja iti jātārtho nirdiśyate /~tatra yaḥ taddhito vihitaḥ 14 8, 2, 38 | dadhatiḥ kr̥tadvirvacano nirdiśyate /~tasya jhalantasya baśaḥ 15 8, 3, 7 | asminneva sūtre sakārādeśo nirdiśyate, samaḥ suṭi iti dvisakārako


IntraText® (V89) Copyright 1996-2007 EuloTech SRL