Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nimimiliyam 1 nimitabhavat 1 nimitam 4 nimitta 15 nimittabhavad 1 nimittabhavah 1 nimittabhavam 1 | Frequency [« »] 15 mukte 15 nalopo 15 nesyate 15 nimitta 15 nirdisyate 15 nrr 15 nvul | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nimitta |
Ps, chap., par.
1 Ref | prāptam, tat sākṣāc-chiṣṭena nimitta-bhāvena bādhyate iti na 2 1, 1, 5 | START JKv_1,1.5:~ nimitta-saptamy eṣā /~kṅin-nimitte 3 1, 1, 45 | anya-yogā /~sthāne-yogasya nimitta-bhūte sati sā pratipattavyā /~ 4 1, 1, 45 | prasaṅge sambandhasya nimitta-bhūte bruva iti ṣasṭhī /~ [# 5 1, 1, 45 | nirdeśaḥ /~parasmin iti nimitta-saptamī /~pūrva-vidhau iti 6 1, 2, 65 | nirdeśaḥ /~lakṣaṇa-śabdo nimitta-paryāyaḥ /~cec-chabdo yady 7 1, 3, 62 | yasya ca pūrvatra+eva nimitta-bhāvaḥ pratiśidhyate, tat 8 1, 4, 23 | veditavyam /~kāraka-śabdaś ca nimitta-paryāyaḥ /~karakam hetuḥ 9 2, 1, 53 | bhavati /~śabda-pravr̥tti-nimitta-kutsāyām ayaṃ samāsa iṣyate /~ 10 3, 3, 163| abhyanujñānam atisargaḥ /~nimitta-bhūtasya kālasya avasaraḥ 11 4, 1, 88 | upacāreṇa tu lakṣaṇayā dvigu-nimitta-bhūtaḥ pratyaya eva dviguḥ, 12 4, 2, 60 | lokāyata /~nyāya /~nyāsa /~nimitta /~punarukta /~nirukta /~ 13 4, 3, 73 | saṃvatsara /~muhūrta /~nimitta /~upaniṣat /~śikṣā /~r̥gayanādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 5, 1, 38 | pariṇāmaḥ utpātaḥ śatasya nimitta dhanapatinā saṃyogaḥ śatyaḥ, 15 5, 1, 38 | śatikam /~sāhasram /~tasya nimitta-prakaraṇe vātapittaśleṣmabhyaḥ