Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] nestodgatarau 1 nestrr 3 nesu 1 nesyate 15 nesyete 1 net 3 neta 5 | Frequency [« »] 15 manusya 15 mukte 15 nalopo 15 nesyate 15 nimitta 15 nirdisyate 15 nrr | Jayaditya & Vamana Kasikavrtti IntraText - Concordances nesyate |
Ps, chap., par.
1 3, 1, 22 | bhr̥śaṃ rocate ity atra neṣyate, anabhidhānāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 3, 1, 143| nityaṃ grāhaḥ /~jyotiṣi nesyate, tatra grahaḥ eva /~bhavateś 3 3, 2, 29 | bhavati /~yathāsaṅkhyamatra neṣyate /~stane dheṭaḥ /~satnandhayaḥ /~ 4 3, 3, 148| uttarārthaḥ /~yathāsaṅkhyaṃ neṣyate /~yac ca tatrabhavān vr̥ṣalaṃ 5 3, 4, 61 | bhavataḥ /~yathā-saṅkhyam atra neṣyate, asvaritatvāt /~mukhataḥ- 6 4, 1, 64 | mūla-uttarapadāt tu yato neṣyate tadajādiṣu paṭhyate, satprākkāṇḍaprāntaśataikebhyaḥ 7 6, 1, 65 | aṇati /~subdhātor ayam api neṣyate, ṇakāram icchati ṇakārīyati /~ 8 6, 4, 82 | gatikārakābhyām anyapūrvasya neṣyate, paramaniyau, paramaniyaḥ 9 6, 4, 114| daridrāyake lopo daridrāṇe ca neṣyate /~didaridrāsatītyeke didaridriṣatīti 10 7, 2, 13 | niyamāt ya iṭ prāpnoti so 'pi neṣyate /~tuṣṭotha /~dudrotha susrotha /~ 11 7, 2, 58 | samānapadasthasya gameḥ ayam iḍāgamo neṣyate /~anyatra sarvatraiveṣyate /~ 12 7, 4, 30 | dvirvacanapratiṣedhḥ yakārasya neṣyate /~hanterhisāyāṃ yaṅi ghnībhāvo 13 8, 1, 12 | nena dvirvacanena bādhanaṃ neṣyate /~paṭujātīyaḥ, mr̥dujātīyaḥ 14 8, 4, 40 | ścunā iti yathāsaṅkhyam atra neṣyate /~sakārasya śakāreṇa, cavargeṇa, 15 8, 4, 68 | vivr̥tena akāreṇa grahaṇaṃ neṣyate /~tena tayoḥ saṃvr̥to na