Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] den 1 dena 1 des3vadatta 1 desa 17 desabhidhanam 1 desabhidhane 3 desadhikare 1 | Frequency [« »] 17 cin 17 daru 17 dehi 17 desa 17 dharma 17 dhatuh 17 dvabhyam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances desa |
Ps, chap., par.
1 2, 4, 7 | dvandvo nadī ity ucyate /~deśa-avayavaś ca deśaḥ /~nadī 2 3, 4, 78 | ādibhir ādeśais tulyatvān na deśa-vidhyarthaḥ /~mahiṅo ṅakāraḥ 3 4, 2, 52 | viṣayo jalam iti /~tatra deśa-grahaṇaṃ grāmasamudāya-pratipatty- 4 4, 2, 121| vācino ya-kāra-upadhāc ca deśa-abhidhāyino vr̥ddhāt prātipadikāt 5 4, 2, 122| prasthapura vaha ity evam antāt deśa-vācinaḥ prātipadikād vr̥ddhād 6 4, 2, 137| eva /~garta-uttarapadāt deśa-vācinaḥ prātipadikāt chaḥ 7 4, 2, 141| deśe ity eva /~vr̥ddhād deśa-vācinaḥ aka ika ity evam 8 4, 2, 142| ca /~kanthādy-uttarapadād deśa-vācino vr̥ddhāt prātipadikāc 9 4, 2, 145| eva /~bhāradvāja-śabdo 'pi deśa-vacana eva, na gotra-śabdaḥ /~ 10 4, 3, 89 | nivasanty asmin nivāso deśa ucyate /~srughno nivāso ' 11 4, 3, 96 | START JKv_4,3.96:~ deśa-kāla-vyatiriktād acittavācinaḥ 12 5, 2, 18 | śabdena sannihitagosamūho deśa ucyate /~bhūtapūrva-grahaṇam 13 5, 3, 1 | pañcamī-prathamābhyo dig-deśa-kāleṣv astātiḥ (*5,3.27) 14 5, 3, 27 | pañcamī-prathamābhyo dig-deśa-kāleṣv astātiḥ || PS_5,3. 15 5, 3, 27 | tebhyo dikśabdebhyo dig-deśa-kāleṣu vartamānebhyaḥ saptamī. 16 5, 3, 27 | pūrvaṃ grāmaṃ gataḥ /~dig-deśa-kālesu iti kim ? pūrvasmin 17 5, 3, 28 | dikṣiṇa-uttarābhyāṃ dig-deśa-kāleṣu vartamānabhyāṃ saptamī-