Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] muktah 16 muktasamsaya 1 muktasamsayah 1 mukte 15 muktva 1 mukula 2 mukutekarsapanam 1 | Frequency [« »] 15 m 15 madhyama 15 manusya 15 mukte 15 nalopo 15 nesyate 15 nimitta | Jayaditya & Vamana Kasikavrtti IntraText - Concordances mukte |
Ps, chap., par.
1 1, 3, 90 | atha atra prasmaipadena mukte katham ātmanepadaṃ labhyate, 2 1, 3, 90 | sanidhāpitam iha sambadhyate /~tena mukte, śeṣāt kartari parasmaipadam 3 2, 3, 72 | viṣaye tr̥tīyā-vidhānāt tayā mukte ṣaṣthy eva bhavati /~tulyo 4 2, 3, 73 | śeṣe caturthī-vidhānāt tayā mukte ṣaṣṭhī vibhaktir bhavati /~ 5 3, 2, 56 | āḍhyīkurvanty anena /~nanu ca khyunā mukte lyuṭā bhavitavyam, na ca 6 3, 2, 108| upasedivān kautsaḥ pāṇinim /~tena mukte yathāprāptaṃ pratyayā bhavanti /~ 7 3, 2, 122| bhavati, laṭ ca /~tābhyāṃ mukte pakṣe yathā-viṣayamanye ' 8 3, 4, 24 | vibhāṣāgrahaṇam etābhyāṃ mukte laḍādayo 'pi yathā syuḥ /~ 9 4, 1, 28 | pratyayo bhavati /~ṅīpā mukte ṅāp-pratiṣedhau bhavataḥ /~ 10 4, 1, 81 | patye pakṣe vidhīyate /~tena mukte ito manusyajāte (*4,1.65) 11 4, 1, 140| pratyayau bhavataḥ /~tābhyāṃ mukte kyo 'pi bhavati /~kulyaḥ, 12 4, 3, 15 | 4,2.105) iti /~etābhyāṃ mukte ṭyuṭyulāv api bhavataḥ /~ 13 4, 4, 17 | pratyayo bhavati /~tena mukte prakr̥taḥ ṭhag bhavati /~ 14 5, 1, 86 | prāptir asty eva /~khena mukte pakṣe ṭhañ api bhavati /~ 15 5, 1, 87 | pratyayo bhavati /~khena mukte pakṣe ṭhañ api bhavati /~