Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
manusibhyas 1
manusinam 1
manusvat 1
manusya 15
manusyabhidhane 1
manusyacchandasam 1
manusyah 19
Frequency    [«  »]
15 lrrt
15 m
15 madhyama
15 manusya
15 mukte
15 nalopo
15 nesyate
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

manusya

   Ps, chap., par.
1 2, 4, 23 | sabhā rājā 'manusya-pūrvā || PS_2,4.23 ||~ _____ 2 4, 1, 41 | matsī /~gaura /~matsya /~manuṣya /~śr̥ṅga /~haya /~gavaya /~ 3 4, 1, 65 | ito manusya-jāteḥ || PS_4,1.65 ||~ _____ 4 4, 1, 65 | iti kim ? viṭ /~darat /~manuṣya-grahaṇaṃ kim ? tittiriḥ /~ 5 4, 2, 39 | rājanya-rājaputra-vatsa-manuṣya-ajād vuñ || PS_4,2.39 ||~ _____ 6 4, 2, 39 | rājaputrakam /~vatsa - vātsakam /~manuṣya - mānuṣyakam /~aja - ājakam /~ 7 4, 2, 100| kacchādiṣu paṭhyate, tatra ca manuṣya-tasthayor vuñ (*4,2.134) 8 4, 2, 100| aṇ api siddhaḥ, kim iha manusya-pratiṣedhena aṇgrahanena 9 4, 2, 133| bahuvacana-viṣayaḥ, tasya manusya-tatsthayor vuñarthaḥ pāṭhaḥ /~ 10 4, 2, 134| manusya-tatsthayor vuñ || PS_4,2. 11 4, 2, 134| jalpitam /~saindhavikā cūḍā /~manuṣya-tatsthayoḥ iti kim ? kāccho 12 4, 2, 135| paṭhyate, tataḥ pūrveṇa+eva manusya-tatsthayoḥ vuñi siddhe niyamārthaṃ 13 4, 3, 81 | āgataḥ ity etasmin viṣaye /~manuṣya-grahaṇam ahetvartham /~hetuḥ 14 5, 4, 56 | deva-manuṣya-puruṣa-puru-martyebhyo dvitīyāsaptamyor 15 6, 4, 163| pratyaye parato rājanya manuṣya yuvan ity ete prakr̥tyā


IntraText® (V89) Copyright 1996-2007 EuloTech SRL