Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
madhyadine 4
madhyahnah 3
madhyam 6
madhyama 15
madhyamabharyah 1
madhyamabhavah 1
madhyamadheya 1
Frequency    [«  »]
15 lopasya
15 lrrt
15 m
15 madhyama
15 manusya
15 mukte
15 nalopo
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

madhyama

   Ps, chap., par.
1 1, 1, 45 | piṇḍhi /~śiṣeḥ piṣeśca loṇ-madhyama-puruṣa-ikavacane rudḥ-ādibhyaḥ 2 1, 4, 101| tiṅas trīṇi trīṇi prathama-madhyama-uttamāḥ || PS_1,4.101 ||~ _____ 3 1, 4, 101| trayastrikāḥ yathākramaṃ prathama-madhyama-uttama-sañjñā bhavanti /~ 4 1, 4, 101| mahiṅ iti uttamaḥ /~prathama-madhyama-uttama-pradeśāḥ - śeṣe prathamaḥ (* 5 1, 4, 105| prayujyamāne 'py aprayujyamāne 'pi madhyama-puruṣo bhavati /~tvaṃ pacasi /~ 6 1, 4, 106| gamyamāne manya-upapade dhātor madhyama-puruṣo bhavati, manyateś 7 1, 4, 106| yāsyasi, yātstena te pitā /~madhyama-uttamayoḥ prāptayoḥ uttama- 8 1, 4, 108| JKv_1,4.108:~ śeṣaḥ iti madhyama-uttama-viṣayād anya ucyate /~ 9 2, 1, 58 | carama-jaghanya-samāna-madhya-madhyama-vīrāś ca || PS_2,1.58 ||~ _____ 10 2, 1, 58 | carama jaghanya samāna madhya madhyama vīra ity ete subantāḥ samānādhikaraṇena 11 3, 4, 2 | alāviṣṭām, alāviṣuḥ /~evaṃ madhyama-uttamayor udāhāryam /~bhaviṣyati - 12 3, 4, 2 | laviṣyataḥ, laviṣyanti /~evaṃ madhyama-uttamayo rudāhāryam /~adhīṣvādhīṣvety 13 4, 1, 4 | halantāḥ /~jyeṣṭā, kaniṣtā, madhyamā puṃyogaḥ /~kokilā jātiḥ /~ 14 4, 1, 126| balīvardī /~jyeṣṭhā /~kanṣṭhā /~madhyamā /~parastrī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 8, 1, 46 | uttamo vihitaḥ, tato 'nyatra madhyama eva bhavati /~tatra anena


IntraText® (V89) Copyright 1996-2007 EuloTech SRL