Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
lopas 19
lopasabdena 1
lopascakaddhiti 1
lopasya 15
lopavacanam 1
lopavidhau 1
lopayanadesarthah 1
Frequency    [«  »]
15 kta
15 kula
15 lod
15 lopasya
15 lrrt
15 m
15 madhyama
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

lopasya

   Ps, chap., par.
1 1, 1, 45 | bhavati /~avadhīt -- ato lopasya sthānivad-bhāvad ato hal- 2 1, 1, 45 | 40) iti dhatvam /~upadhā-lopasya sthānivattavāt jhalāṃ jas 3 1, 1, 45 | 40) iti dhatvam /~upadha-lopasya sthānivattvāt jhalām jaś 4 1, 1, 45 | abhyāsa-kāryam /~tatra upadhā-lopasya sthānivattvāt khari ca (* 5 3, 1, 80 | dhinoti /~kr̥ṇoti /~ato lopasya sthānivadbhāvāt guṇo na 6 5, 4, 138| bahuvrīhau samāse /~sthānidvāreṇa lopasya samāsāntatā vijñāyate /~ 7 6, 1, 62 | ṣyaṅāśrayitavyaḥ, tatra yasya+iti lopasya sthānivadbhāvād vyavadhānam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 6, 4, 160| ādeśo bhavati /~jyāyān /~lopasya yiṭā vyavahitatvāt āt ity 9 7, 1, 8 | jhakārasya adādeśe kr̥te ruṭ /~lopasya ātmanepadeṣu (*7,2.41) iti 10 7, 2, 80 | dīrghasya bādhakaḥ evam ato lopasya api bādhakaḥ syāt ? syād 11 7, 2, 80 | bādhakaḥ syān na punar ato lopasya /~yeyaḥ ity avibhaktiko 12 7, 3, 50 | bhavati /~yasyeti ca iti lopasya sthānivadbhāvādvā /~pūrvasmādapi 13 8, 2, 3 | rutvam, tasya saṃyogāntasya lopasya asiddhatvāt haśi ca (*6, 14 8, 2, 38 | dhaddhvam /~vacanasāmarthyādāto lopasya sthānivadbhāvo na bhavati /~ 15 8, 2, 78 | bahiraṅgalakṣaṇatvāt ato lopasya dhātoḥ upadhābhūto repho


IntraText® (V89) Copyright 1996-2007 EuloTech SRL