Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
lobhita 1
lobhitva 2
locana 1
lod 15
lodadesasya 1
lodantam 3
lodantasya 2
Frequency    [«  »]
15 ksetre
15 kta
15 kula
15 lod
15 lopasya
15 lrrt
15 m
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

lod

   Ps, chap., par.
1 1, 1, 45| sagdhiḥ /~babdhām iti bhaser-loḍ-dvivacane śapaḥ sluḥ, dvirvacanam, 2 3, 1, 41| bahuvacanaṃ, kiṃ tarhi sarvāṇy eva loḍ-vacanāny anuprayujyante, 3 3, 3, 8 | loḍ-arthalakṣane ca || PS_3, 4 3, 3, 8 | START JKv_3,3.8:~ loḍ-arthaḥ praiṣādir lakṣyate 5 3, 3, 8 | praiṣādir lakṣyate yena sa loḍ-arthalakṣaṇo dhātv-arthaḥ /~ 6 3, 3, 9 | 9:~ bhaviṣyati, vibhāṣā, loḍ-arthalakṣaṇe iti sarvam 7 3, 3, 9 | mauhūrtike bhaviṣyati kāle loḍ-arthalakṣaṇa-arthe vartamānāt 8 3, 4, 2 | kartavyaḥ /~kriyā-samabhihāre loḍ bhavati, tato loṭo hisvau /~ 9 3, 4, 2 | loṭo hisvau /~loṭ ity eva, loḍ-dharmāṇau hisvau bhavataḥ 10 3, 4, 2 | samabhihārābhivyaktau dvirvacanam ayaṃ loḍ apekṣate, kriyā-samabhihāre 11 3, 4, 4 | START JKv_3,4.4:~ pūrvasmin loḍ-vidhāne yathāvidhy-anuprayogo 12 3, 4, 4 | bhavati /~yasmād dhātoḥ loḍ vihitaḥ sa eva dhātur anuprayoktavyaḥ /~ 13 3, 4, 86| 3,4.86:~ loṭaḥ ity eva /~loḍ-ādeśānām ikārasya ukārādeśo 14 3, 4, 87| 3,4.87:~ loṭaḥ ity eva /~loḍ-ādeśasya seḥ hi ity ayam 15 3, 4, 89| 3,4.89:~ loṭaḥ ity eva /~loḍ-ādeśasya meḥ niḥ ādeśo bhavati /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL