Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ksvidi 2 ksvinnah 3 ksvinnavan 1 kta 15 ktad 1 ktadi 1 ktah 17 | Frequency [« »] 15 kasa 15 khari 15 ksetre 15 kta 15 kula 15 lod 15 lopasya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances kta |
Ps, chap., par.
1 1, 1, 26 | kta-ktavatū niṣṭhā || PS_1,1. 2 1, 1, 26 | 26:~ ktaś ca ktavatuś ca kta-ktavatū pratyayau niśṭhā- 3 1, 3, 26 | upatiṣṭhate /~bhuktam iti bhāve kta-pratyayaḥ /~bhojane bhojane 4 3, 2, 187| ñīto dhātoḥ vartamane 'rthe kta-pratyayo bhavati /~bhūte 5 3, 2, 188| dhātubhyo vartamāna-arthe kta-pratyayo bhavati /~rājñāṃ 6 3, 3, 56 | 6,2.143) thā 'tha-ghañ-kta-aj-ab-itra-kaṇām (*6,2.144) 7 3, 4, 68 | nipātyante /~tayor eva kr̥tya-kta-khal-arthaḥ (*3,4.70) /~ 8 3, 4, 70 | tayor eva kr̥tya-kta-khal-arthāḥ || PS_3,4.70 ||~ _____ 9 3, 4, 70 | bhāvakarmaṇoḥ kr̥tya-sañjñākāḥ kta-khal-arthāś ca pratyayā 10 6, 2, 7 | ghañantaḥ tha-atha-ghañ-kta-aj-ab-itra-kāṇām (*6,2.144) 11 6, 2, 144| tha-atha-ghañ-kta-aj-ab-itra-kāṇām || PS_6, 12 6, 2, 144| 6,2.144:~ tha atha ghañ kta ac ap itra ka ity evam antānām 13 6, 2, 144| kāṣṭhabhedaḥ /~rajjubhedaḥ /~kta - dūrādāgataḥ /~ātapaśuṣkaḥ /~ 14 6, 3, 101| 6,3.101:~ ku ity etasya kta ity ayam ādeśo bhavati tatpuruṣe 15 8, 2, 55 | kṣībikr̥śibhyām utpūrvāc ca lāgheḥ kta pratyayasya talopaḥ iḍabhāvaś