Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kharavisadamabhyavaharyam 1
kharayugani 1
kharayugena 1
khari 15
kharijangha 1
kharikah 1
kharikam 4
Frequency    [«  »]
15 ino
15 jhaladau
15 kasa
15 khari
15 ksetre
15 kta
15 kula
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

khari

   Ps, chap., par.
1 Ref | 8,4.65)iti jhakāreṇa /~khari ca (*8,4.55) iti khakāreṇa /~ 2 1, 1, 45| upadhā-lopasya sthānivattvāt khari ca (*8,4.55) iti gha-kārasya 3 1, 1, 45| lopaḥ, tasya sthānivattvāt khari ca (*8,4.55) iti cartvaṃ 4 2, 3, 46| napuṃsakāni /~parimaṇaṃ droṇaḥ, khārī, āḍhakam /~vacanam ekatva- 5 2, 3, 46| parimāṇa-grahaṇaṃ kim ? droṇaḥ, khārī, āḍhakam ity atra api yathā 6 5, 1, 33| adhyardhapūrvāt prātipadikād dvigoś ca khārī-śabdānatāt ārhīyeṣv artheṣu 7 5, 2, 73| droṇaḥ khāryām /~adhikā khārī droṇena /~kartari karmaṇi 8 6, 3, 79| ārambhaḥ /~adhike - sadroṇā khārī /~samāṣaḥ kārṣāpaṇaḥ /~sakākiṇīko 9 7, 3, 45| pitr̥daivatye iti kim ? aṣṭikā khārī /~ sutakāputrakāvr̥ndārakāṇām 10 8, 3, 15| vartate /~rephāntasya padasya khari parato 'vasāne ca visarjanīyādeśo 11 8, 3, 34| START JKv_8,3.34:~ khari ity anuvartate /~visarjanīyasya 12 8, 3, 34| visarjanīyasya sakāraḥ ādeśaḥ bhavati khari parataḥ /~vr̥kṣaśchādayati /~ 13 8, 3, 35| START JKv_8,3.35:~ śarpare khari parato visarjanīyasya visarjanīyādeśo 14 8, 4, 55| khari ca || PS_8,4.55 ||~ _____ 15 8, 4, 55| START JKv_8,4.55:~ khari ca parato jhalāṃ carādeśo


IntraText® (V89) Copyright 1996-2007 EuloTech SRL