Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
karyo 1
karyoh 1
kas 9
kasa 15
kasadayah 1
kasadibhya 1
kasadih 1
Frequency    [«  »]
15 ikara
15 ino
15 jhaladau
15 kasa
15 khari
15 ksetre
15 kta
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

kasa

   Ps, chap., par.
1 3, 1, 140| evam ādibhyo dhātubhyaḥ kasa gatau ity evam antebhyo 2 3, 2, 143| vau kaṣa-lasa-kattha-srambhaḥ || 3 3, 2, 143| START JKv_3,2.143:~ kaṣa hiṃsa-arthaḥ, lasa śleṣaṇa- 4 3, 2, 175| dīptau, pisr̥ pesr̥ gatau, kasa gatau, etebhyas tacchīlādiṣu 5 4, 1, 105| manāyī /~bhūta /~kathaka /~kaṣa /~taṇḍa /~vataṇḍa /~kapi /~ 6 4, 1, 110| rāmoda /~kṣatra /~grīvā /~kāśa /~golāṅkya /~arka /~svana /~ 7 4, 2, 79 | rīhaṇa-kr̥śāśva-rśya-kumuda-kāśa-tr̥ṇa-prekṣā-aśma-sakhi- 8 4, 2, 80 | bhavati /~kāśilam /~vāśilam /~kāśa /~vāśa /~aśvattha palāśa /~ 9 5, 1, 66 | musala /~madhuparka /~kaśā /~argha /~medhā /~megha /~ 10 6, 1, 152| START JKv_6,1.152:~ kaśa gatiśāsanayoḥ ity etasya 11 6, 2, 82 | dīrgha-kāśa-tuṣa-bhrāṣṭra-vaṭaṃ je || 12 6, 2, 82 | dīrghāntaṃ pūrvapadam, kāśa tuṣa bhrāṣṭra vaṭa ity etāni 13 7, 4, 84 | vañcu-sraṃsu-dhvaṃsu-bhraṃsu-kasa-pata-pada-skandām || PS_ 14 7, 4, 84 | vañcu sraṃsu dhvaṃsu bhraṃsu kasa pata pada skanda ity eteṣām 15 7, 4, 84 | banībhrasyate /~banībhraṃsīti /~kasa - canīikasyate /~canīkasīti /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL