Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
jhakarena 3
jhal 13
jhalacah 1
jhaladau 15
jhaladavita 1
jhaladir 3
jhaladirabhyamita 1
Frequency    [«  »]
15 hetuh
15 ikara
15 ino
15 jhaladau
15 kasa
15 khari
15 ksetre
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

jhaladau

   Ps, chap., par.
1 6, 4, 15 | bhavati kvipratyaye parato jhalādau ca kṅiti /~praśān /~pratān /~ 2 6, 4, 15 | kṅiti /~praśān /~pratān /~jhalādau kiti - śāntaḥ /~śāntavān /~ 3 6, 4, 16 | aṅgānaṃ hanigamyoś ca sani jhalādau pare dīrgho bhavati /~ajantānām - 4 6, 4, 17 | 17:~ tanoter aṅgasya sani jhalādau vibhāṣā dīrgho bhavati /~ 5 6, 4, 18 | dirgho bhavati ktvā pratyaye jhalādau parataḥ /~krantvā, krāntvā /~ 6 6, 4, 19 | anunāsikādau pratyayai parataḥ kvau jhalādau ca kṅiti /~praśnaḥ /~viśnaḥ /~ 7 6, 4, 19 | nājānantarye iti pratiṣidhyate /~jhalādau chasya - pr̥ṣṭaḥ /~pr̥ṣṭavān /~ 8 6, 4, 20 | bhavati kvau parato 'nunāsike jhalādau ca kṅiti /~jūḥ, jūrau, jūraḥ /~ 9 6, 4, 21 | chvorlopo bhavati kvau parato jhalādau kṅiti ca parataḥ /~murcchā - 10 6, 4, 37 | ca anunāsikalopo bhavati jhalādau kṅiti pratyaye parataḥ /~ 11 6, 4, 42 | ity eteṣām aṅgānāṃ sani jhalādau kṅiti jhalādau pratyaye 12 6, 4, 42 | aṅgānāṃ sani jhalādau kṅiti jhalādau pratyaye parataḥ ākāra ādeśo 13 6, 4, 42 | sanotyartham eva saṅgrahaṇam /~atra jhalādau kṅiti sanoter vipratiṣedhād 14 7, 1, 60 | naśi ity etayor aṅgayoḥ jhalādau pratyaye numāgamo bhavati /~ 15 7, 3, 103| JKv_7,3.103:~ bahuvacane jhalādau supi parato 'kārāntasya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL