Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] jhakarena 3 jhal 13 jhalacah 1 jhaladau 15 jhaladavita 1 jhaladir 3 jhaladirabhyamita 1 | Frequency [« »] 15 hetuh 15 ikara 15 ino 15 jhaladau 15 kasa 15 khari 15 ksetre | Jayaditya & Vamana Kasikavrtti IntraText - Concordances jhaladau |
Ps, chap., par.
1 6, 4, 15 | bhavati kvipratyaye parato jhalādau ca kṅiti /~praśān /~pratān /~ 2 6, 4, 15 | kṅiti /~praśān /~pratān /~jhalādau kiti - śāntaḥ /~śāntavān /~ 3 6, 4, 16 | aṅgānaṃ hanigamyoś ca sani jhalādau pare dīrgho bhavati /~ajantānām - 4 6, 4, 17 | 17:~ tanoter aṅgasya sani jhalādau vibhāṣā dīrgho bhavati /~ 5 6, 4, 18 | dirgho bhavati ktvā pratyaye jhalādau parataḥ /~krantvā, krāntvā /~ 6 6, 4, 19 | anunāsikādau pratyayai parataḥ kvau jhalādau ca kṅiti /~praśnaḥ /~viśnaḥ /~ 7 6, 4, 19 | nājānantarye iti pratiṣidhyate /~jhalādau chasya - pr̥ṣṭaḥ /~pr̥ṣṭavān /~ 8 6, 4, 20 | bhavati kvau parato 'nunāsike jhalādau ca kṅiti /~jūḥ, jūrau, jūraḥ /~ 9 6, 4, 21 | chvorlopo bhavati kvau parato jhalādau kṅiti ca parataḥ /~murcchā - 10 6, 4, 37 | ca anunāsikalopo bhavati jhalādau kṅiti pratyaye parataḥ /~ 11 6, 4, 42 | ity eteṣām aṅgānāṃ sani jhalādau kṅiti jhalādau pratyaye 12 6, 4, 42 | aṅgānāṃ sani jhalādau kṅiti jhalādau pratyaye parataḥ ākāra ādeśo 13 6, 4, 42 | sanotyartham eva saṅgrahaṇam /~atra jhalādau kṅiti sanoter vipratiṣedhād 14 7, 1, 60 | naśi ity etayor aṅgayoḥ jhalādau pratyaye numāgamo bhavati /~ 15 7, 3, 103| JKv_7,3.103:~ bahuvacane jhalādau supi parato 'kārāntasya