Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ikanbahulam 1
ikann 1
ikantat 1
ikara 15
ikarabhava 1
ikarad 1
ikarader 1
Frequency    [«  »]
15 havih
15 hetau
15 hetuh
15 ikara
15 ino
15 jhaladau
15 kasa
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

ikara

   Ps, chap., par.
1 1, 2, 50 | goṇyās-taddhita-luki sati ikāra-ādeśo bhavati /~pañcabhir 2 1, 4, 3 | darśanāt ka-pratyayaḥ /~īkāra-antam ūkara-antaṃ ca stryākhyaṃ 3 1, 4, 3 | nadīsañjñaṃ bhavati /~ [#75]~ īkara-antam - kumārī /~gaurī /~ 4 2, 4, 36 | jagdhaḥ /~jagdhavān /~ikāra uccāraṇa-arthaḥ, na anubandhaḥ /~ 5 2, 4, 41 | anyatrasyāṃ liṭi parataḥ /~ikāra uccāraṇa-arthaḥ /~uvāya, 6 2, 4, 46 | arthasya gamir-ādeśo bhavati /~ikāra uccāraṇa-arthaḥ /~gamayati, 7 2, 4, 53 | bhavati ārdhadhātuka-viṣaye /~ikāra uccāraṇa-arthaḥ /~vaktā /~ 8 3, 1, 43 | pratyayo bhavati luḍi parataḥ /~ikāra uccāraṇa-arthaḥ, cakāraḥ 9 3, 1, 44 | cleḥ sijādeśo bhavati /~ikāra uccāraṇa-arthaḥ, cakāraḥ 10 3, 4, 107| bādhanaṃ na bhavati /~takāre ikara uccāraṇa-arthaḥ /~kr̥ṣīṣta /~ 11 4, 2, 116| pratyayau bhavataḥ śaiṣikau /~ikāra uccāranārthaḥ /~ñakāra evobhayatra 12 4, 4, 67 | arthe /~ṭhako 'pavādaḥ /~ikāra uccāraṇa-arthaḥ /~ṭakāro 13 5, 1, 25 | pavādaḥ /~ṭakāro ṅīb-arthaḥ /~ikāra uccāraṇa-arthaḥ /~nakāraḥ 14 6, 2, 2 | upottamaṃ riti (*6,1.217) iti īkāra udāttaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 6, 4, 159| lopāpavādo yiḍāgamaḥ, tasminn ikāra uccāraṇārthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL