Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
hetubhyam 1
hetubhyas 1
hetubhyo 2
hetuh 15
hetuhetumator 2
hetukam 2
hetum 1
Frequency    [«  »]
15 hakarasya
15 havih
15 hetau
15 hetuh
15 ikara
15 ino
15 jhaladau
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

hetuh

   Ps, chap., par.
1 1, 3, 68 | ātmanepadaṃ bhavati hetubhaye /~hetuḥ prayojakaḥ kartā lakāra- 2 1, 3, 68 | kuñcikā bhayasya karaṇam, na hetuḥ //~ ____________________________________________________________________~ ~ 3 1, 4, 23 | nimitta-paryāyaḥ /~karakam hetuḥ ity anartha-antaram /~kasya 4 1, 4, 23 | anartha-antaram /~kasya hetuḥ ? kriyāyāḥ /~vakṣyati, ghruvamapāye ' 5 1, 4, 25 | bhī-trā-arthānāṃ bhaya-hetuḥ || PS_1,4.25 ||~ _____START 6 1, 4, 25 | caurebhyo rakṣati /~bhaya-hetuḥ iti kim ? araṇye bibheti /~ 7 1, 4, 30 | tasya prakr̥tiḥ kāraṇam, hetuḥ, tat kārakam apādānañjñam 8 2, 3, 24 | kartr̥-varjitaṃ yadr̥ṇaṃ hetuḥ, tataḥ pañcamī vibhaktir 9 3, 1, 26 | START JKv_3,1.26:~ hetuḥ svatantraya kartuḥ prayojakaḥ, 10 3, 2, 20 | ānulomye ca gamyamāne /~hetuḥ aikāntikaṃ karaṇam /~tācchīlyaṃ 11 3, 2, 126| cihnyate tal lakṣaṇam /~janako hetuḥ /~dhātv-artha-viśeṣaṇaṃ 12 4, 3, 81 | manuṣya-grahaṇam ahetvartham /~hetuḥ kāraṇam /~hetubhyas tāvat - 13 6, 1, 56 | sa yasya bhayasya sākṣād hetuḥ, tadbhayam hetubhayam /~ 14 7, 3, 40 | enaṃ bhāyayati /~na atra hetuḥ prayojako bhayakāraṇam, 15 8, 2, 108| yaṇsvarabadhanam eva tu hetuḥ //~iti śrīvāmanaviracitāyāṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL