Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
herluk 2
herluki 1
hernya 1
hetau 15
hetav 1
heti 2
hetih 1
Frequency    [«  »]
15 gana
15 hakarasya
15 havih
15 hetau
15 hetuh
15 ikara
15 ino
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

hetau

   Ps, chap., par.
1 1, 1, 37 | svayam, mr̥ṣā, naktam, nañ, hetau, addhā, iddhā, sāmi, ete ' 2 2, 1, 31 | pūrvādibhir yoge tr̥tīyā bhavati, hetau draṣṭavyā /~pūrva -- 3 2, 3, 23 | hetau || PS_2,3.23 ||~ _____START 4 2, 3, 24 | START JKv_2,3.24:~ hetau iti vartate /~kartr̥-varjitaṃ 5 2, 3, 25 | START JKv_2,3.25:~ hetau iti vartate /~guṇe hetāv 6 2, 3, 26 | hetu-śabdasya prayoge hetau dyotye ṣaṣṭhī vibhaktir 7 2, 3, 27 | sarvanāmno hetu-śabda-prayoge hetau dyotye tr̥tīyā vibhaktir 8 3, 2, 20 | dhātoḥ ṭapratyayo bhavati hetau tācchīlye ānulomye ca gamyamāne /~ 9 3, 2, 20 | ānulomyam anukūlatā /~hetau tāvat - śokakarī kanyā /~ 10 3, 2, 126| viśeṣaṇaṃ caitat /~l akṣaṇe hetau ca arthe vartamanāda dhātoḥ 11 3, 2, 126| tiṣṭhanto 'nuśāsati gaṇakāḥ /~hetau - arjayan vasati /~adhīyāno 12 4, 2, 68 | nirvr̥ttā kauśāmbī nagarī /~hetau kartari ca yathāyogaṃ tr̥tīyā 13 5, 3, 26 | thā hetau ca cchandasi || PS_5,3.26 ||~ _____ 14 5, 3, 26 | prakāravacane chandasi viṣaye /~hetau tāvat - kathā grāmaṃ na 15 7, 3, 34 | mittvaṃ na asti na anye mito 'hetau iti /~sūryaviśrāmā bhūmiḥ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL