Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
hakaranakarayoh 1
hakarantanam 1
hakarantat 1
hakarasya 15
hakarau 1
hakare 2
hakarena 2
Frequency    [«  »]
15 etasmat
15 etebhyas
15 gana
15 hakarasya
15 havih
15 hetau
15 hetuh
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

hakarasya

   Ps, chap., par.
1 Ref | adāgdhām /~jhalgrahaṇeṣu ca hakārasya grahaṇaṃ yathā syāt /~yady 2 Ref | grahaṇeṣu ca -grahaṇeṣuca hakārasya grahaṇaṃ yathā syāt /~brāhmaṇo 3 3, 3, 35| srugudyamana-nipatanayoḥ /~hakārasya bhakāraḥ /~udgrābhaṃ ca 4 6, 1, 12| bhavataḥ, abhyāsasya ca hakārasya ca ghatvam, āk cāgamo bhavati /~ 5 6, 2, 2 | kevalasya (*7,3.5) iti nipātanād hakārasya dhakāro madhyodāttatvaṃ 6 7, 3, 54| START JKv_7,3.54:~ hanteḥ hakārasya kavargādeśo bhavati ñiti 7 7, 3, 54| hanter viśeṣaṇam, nakāro hakārasya, nakāre 'nantarasya hantihakārasya 8 7, 3, 56| START JKv_7,3.56:~ hinoter hakarasya abhyāsād uttarasya kavargādeśo 9 7, 4, 62| cakhāna /~jagāma /~jaghāna /~hakārasya - jahāra /~jihīrṣati /~jahau //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 8, 2, 31| START JKv_8,2.31:~ hakārasya ḍhakāradeśo bhavati jhali 11 8, 2, 32| 2.32:~ dakārādeḥ dhātoḥ hakārasya ghakārādeśo bhavati jhali 12 8, 2, 32| dādiḥ śabdas tad avayavasya hakārasya iti /~ [#918]~ kiṃ kr̥taṃ 13 8, 2, 33| ṣṇiha ity eteṣāṃ dhātūnāṃ hakārasya ghakārādeśo bhavati jhali 14 8, 2, 34| START JKv_8,2.34:~ naho hakārasya dhakārādeśo bhavati jhali 15 8, 2, 35| START JKv_8,2.35:~ āho hakārasya thakārādeśo bhavati jhali


IntraText® (V89) Copyright 1996-2007 EuloTech SRL