Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
gamyrrcchi 1
gamyupalaksanartham 1
gan 12
gana 15
ganadha 1
ganah 5
ganakah 3
Frequency    [«  »]
15 en
15 etasmat
15 etebhyas
15 gana
15 hakarasya
15 havih
15 hetau
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

gana

   Ps, chap., par.
1 Ref | upasaṅkhyānavatī śuddha-gaṇā vivr̥ta-gūḍha-sūtra-arthā /~ 2 1, 1, 23 | bahu-gaṇa-vatu-ḍati saṅkhyā || PS_ 3 1, 1, 23 | START JKv_1,1.23:~ bahu gaṇa vatu ity eta saṅkhyā-sañjñā 4 1, 1, 23 | katikaḥ /~katiśaḥ /~bahu-gaṇa-śabdayor vaipulye saṅghe 5 1, 1, 36 | madhyapradeśa-vacano 'ntara-śabdaḥ /~gaṇa-sūtrasya ca-idaṃ pratyudāharaṇam /~ 6 3, 3, 86 | saṅgha-udghau gaṇa-praśaṃsayoḥ || PS_3,3.86 ||~ _____ 7 3, 3, 86 | paśūnām /~udgho manuṣyaḥ /~gaṇa-praśaṃsayoḥ iti kim ? saṅghātaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 4, 1, 98 | bradhna /~śaṅkha /~bhasman /~gaṇa /~loman /~śaṭha /~śāka /~ 9 4, 3, 54 | iti /~diś /~varga /~pūga /~gaṇa /~pakṣa /~dhāyyā /~mitra /~ 10 4, 4, 102| vr̥tti /~sadgr̥ha /~guṇa /~gaṇa /~āyurveda /~kathādiḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 5, 1, 39 | brahmavarcasyam /~aśva /~aśman /~gaṇa /~ūrṇā /~umā /~vasu /~varṣa /~ 12 5, 2, 52 | bahu-pūga-gaṇa-saṅghasya tithuk || PS_5, 13 5, 2, 52 | ḍaṭ ity eva /~bahu pūga gana saṅgha ity eteṣāṃ ḍaṭi parataḥ 14 5, 4, 73 | bahuvrīhir vartate tasmād abahu-gaṇa-antāt ḍac pratyayo bhavati /~ 15 6, 2, 131| digādiṣu tu varga pūga gaṇa pakṣa ity evam ādayo ye


IntraText® (V89) Copyright 1996-2007 EuloTech SRL