Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] etebhya 9 etebhyah 64 etebhyam 1 etebhyas 15 etebhyo 40 eteh 1 etena 4 | Frequency [« »] 15 ekacah 15 en 15 etasmat 15 etebhyas 15 gana 15 hakarasya 15 havih | Jayaditya & Vamana Kasikavrtti IntraText - Concordances etebhyas |
Ps, chap., par.
1 2, 4, 63 | bhaṇḍila /~bhadita /~bhaṇḍita /~etebhyaś caturbhyaḥ aśva-ādibhyaḥ 2 3, 1, 37 | aya gatau, āsa upaveṣane, etebhyaś ca liṭi parata ām pratyayo 3 3, 1, 48 | dhātubhyaḥ, śri dru sru ity etebhyaś ca parasya cleḥ caṅ-ādeśo 4 3, 1, 53 | kṣarane, hveñ spardhāyām, etebhyaś ca parasya cleḥ aṅ ādeśo 5 3, 1, 100| gatibhakṣaṇayoḥ, yama uparame, etebhyaś ca anupasargebhyo yat pratyayo 6 3, 1, 126| rapi lapi trapi cama ity etebhyaś ca ṇyat pratyayo bhavati /~ 7 3, 1, 141| avahr̥ liha śliṣa śvasa ity etebhyaś ca ṇa pratyayo bhavati /~ 8 3, 2, 2 | tantusantāne, māṅ māne ity etebhyaś ca karmaṇy-upapade aṇ pratyayo 9 3, 2, 153| 153:~ sūda dīpa dīkṣa ity etebhyaś ca yuc pratyayo na bhavati /~ 10 3, 2, 158| nipātyate /~ḍudhāñ śratpūrvaḥ /~etebhyas tacchīlādiṣu kartr̥ṣu āluc 11 3, 2, 171| varṇāntebhyaḥ gama hana jana ity etebhyaś ca chandasi viṣaye tacchīlādiṣu 12 3, 2, 175| pesr̥ gatau, kasa gatau, etebhyas tacchīlādiṣu kartr̥ṣu varac 13 4, 1, 170| magadha kaliṅga sūramasa iti etebhyaś ca apatye aṇ pratyayo bhavati /~ 14 5, 2, 121| prātipadikāt, māyā medhā sraj ity etebhyaś ca viniḥ pratyayo bhavati 15 5, 4, 145| śubhra vr̥ṣa varāha ity etebhyaś ca parasya dantaśabdasya