Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] eman 1 emannadisu 1 emi 1 en 15 ena 1 enab 1 enad 1 | Frequency [« »] 15 drrsyante 15 dru 15 ekacah 15 en 15 etasmat 15 etebhyas 15 gana | Jayaditya & Vamana Kasikavrtti IntraText - Concordances en |
Ps, chap., par.
1 1, 1, 45 | bhavatīyam /~kimīyam //~eṅ prācām deśe (*1,1.75) /~ 2 1, 1, 45 | ādi-grahaṇam anuvartate /~eṅ yasya acām ādiḥ tat prācāṃ 3 1, 1, 45 | bhojakaṭīyaḥ /~gonardīyaḥ /~eṅ iti kim ? āhicchatraḥ /~ 4 2, 3, 49 | devadatta /~sambuddhi-pradeśāḥ - eṅ-hrasvāt sambuddheḥ (*6,1. 5 4, 2, 116| devadatta-śabdaḥ paṭhyate, tasya eṅ prācāṃ deśe (*1,1.75) iti 6 6, 1, 69 | eṅ hrasvāt sambuddheḥ || PS_ 7 6, 1, 109| START JKv_6,1.109:~ eṅ yaḥ padāntaḥ tasmād ati 8 6, 1, 115| avakārayakārapare ati parataḥ eṅ prakr̥tyā bhavati /~svabhāvena 9 6, 1, 115| vadan /~tejo 'yasmayam /~eṅ iti kim ? anvagniruṣasāmagramakhyat /~ 10 6, 1, 116| py ati parataḥ antaḥpādam eṅ prakr̥tyā bhavati /~agniḥ 11 6, 1, 119| JKv_6,1.119:~ aṅgaśabde ya eṅ tadādau cākāre yaḥ pūrvaḥ 12 6, 1, 120| kavargadhakārapare parato yajusi viṣaye eṅ prakr̥tyā bhavati /~ayaṃ 13 6, 1, 121| akārādau parato yajuṣi viṣaye eṅ prakr̥tyā bhavati /~trī 14 6, 1, 122| bhāṣāyāṃ ca ati parato goḥ eṅ prakr̥tyā bhavati vibhāṣā /~ 15 6, 2, 88 | ārambhaḥ /~ekāśoṇāśabdayoḥ eṅ prācāṃ deśe (*1,1.75) iti