Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] ekabhyam 1 ekac 14 ekaca 4 ekacah 15 ekacam 1 ekacas 1 ekacascedupagrahat 2 | Frequency [« »] 15 drrstam 15 drrsyante 15 dru 15 ekacah 15 en 15 etasmat 15 etebhyas | Jayaditya & Vamana Kasikavrtti IntraText - Concordances ekacah |
Ps, chap., par.
1 3, 1, 22 | bhūt, bhr̥śaṃ prāṭati /~ekācaḥ iti kim ? bhr̥śaṃ jāgarti /~ 2 5, 2, 95 | śabda /~sneha /~guṇāt /~ekācaḥ /~guna-grahaṇaṃ rasādīnāṃ 3 6, 1, 1 | 6,1.1:~ adhikāro 'yam /~ekācaḥ iti ca, dve iti ca, prathamasya 4 6, 1, 1 | saṃprasāraṇavidhānāt tatra ekācaḥ prathamasya dve bhavataḥ 5 6, 1, 3 | apare punaḥ tr̥tīyasya ekācaḥ iti vyācakṣate /~īrṣyiṣiṣati /~ 6 6, 1, 11 | sthānivadbhāvāt dvitīyasya+ekācaḥ dvirvacanaṃ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 6, 1, 168| iti kim ? rājñā /~rajñe /~ekācaḥ iti kim ? hariṇā /~gariṇā /~ 8 6, 1, 169| START JKv_6,1.169:~ ekācaḥ iti vartate, tr̥tīyādir 9 6, 1, 183| dyubhyām /~dyubhiḥ /~sāv ekācaḥ (*6,1.168) iti ūḍ-idaṃ-padādy- 10 6, 3, 68 | START JKv_6,3.68:~ ijantasya ekācaḥ khidante uttarapade amāgamo 11 6, 3, 68 | iti kim ? tvaṅamanyaḥ /~ekācaḥ iti kim ? lekhābhrummanyāḥ /~ 12 6, 4, 52 | pratiṣedhaḥ /~atha punaḥ ekācaḥ iti tatra anuvartate, tadā 13 7, 2, 10 | tatra sarve svarāntāḥ ekācaḥ anudāttāḥ /~avadhiṣṭa /~ 14 7, 2, 11 | api prāpnoti, tad artham ekācaḥ ity anuvartayitavyam /~ūrṇotestu - 15 8, 2, 37 | gadarbhayateḥ apratyayaḥ - gardhap /~ekācaḥ iti kim ? dāmaliham icchati