Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
drrtim 2
drrtya 1
drrtyadibhyah 1
dru 15
drubhyam 1
drugha 1
drughana 1
Frequency    [«  »]
15 divyati
15 drrstam
15 drrsyante
15 dru
15 ekacah
15 en
15 etasmat
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dru

   Ps, chap., par.
1 1, 3, 86 | budha-yudha-naśa-jana-iṅ-pru-dru-srubhyo ṇeḥ || PS_1,3.86 ||~ _____ 2 1, 3, 86 | budha yudha naśa jana iṅ pru dru sru ity etebhyo ṇyantemyaḥ 3 3, 1, 48 | ṇi-śri-dru-srubhyaḥ kartari caṅ || 4 3, 1, 48 | antebhyo dhātubhyaḥ, śri dru sru ity etebhyaś ca parasya 5 3, 2, 145| pre lapa-sr̥-dru-matha-vada-vasaḥ || PS_3, 6 3, 3, 23 | sami yu-dru-duvaḥ || PS_3,3.23 ||~ _____ 7 3, 3, 23 | 3,3.23:~ sami upapade yu dru du ity etebhyaḥ dhātubhyaḥ 8 3, 3, 27 | pre dru-stu-sruvaḥ || PS_3,3.27 ||~ _____ 9 3, 3, 27 | 3.27:~ pra-śabde upapade dru stu sru ity etebhyo dhātubhyo 10 3, 3, 82 | hanaḥ iti vartate /~ayas vi dru ity eteṣu upapadeṣu hanteḥ 11 4, 3, 161| START JKv_4,3.161:~ dru-śabdād yat pratyayo bhavati 12 5, 2, 108| START JKv_5,2.108:~ dyu-dru-śabdābhyāṃ maḥ pratyayo 13 7, 2, 13 | kr̥-sr̥-bhr̥-vr̥-stu-dru-sru-śruvo liṭi || PS_7,2. 14 7, 2, 13 | 13:~ kr̥ sr̥ bhr̥ vr̥ stu dru sru śru ity eteṣāṃ liṭi 15 7, 2, 13 | stu - tuṣṭuva, tuṣṭuma /~dru - dudruva, dudruma /~sru -


IntraText® (V89) Copyright 1996-2007 EuloTech SRL