Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
drrsy 1
drrsyam 2
drrsyamana 1
drrsyante 15
drrsyarthopadhikad 1
drrsyata 3
drrsyatam 1
Frequency    [«  »]
15 dhavati
15 divyati
15 drrstam
15 drrsyante
15 dru
15 ekacah
15 en
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

drrsyante

   Ps, chap., par.
1 1, 4, 82 | gatyupasarga-sañjñakāḥ chandasi dr̥śyante ā mandrairindra haribhiryāhi 2 3, 2, 73 | ucyate, yāvata anyebhyo 'pi dr̥śyante (*3,2.75) iti yajer api 3 3, 2, 75 | anyebhyo 'pi dr̥śyante || PS_3,2.75 ||~ _____START 4 3, 2, 75 | kyanip vanip ity ete pratyayā dr̥śyante, vic ca /~suśarmā /~kvanip - 5 3, 2, 94 | paralokadr̥śvā /~anyebhyo 'pi dr̥śyante (*3,2.75) iti kvanipi siddhe 6 3, 2, 177| ucyate, yāvatā anyebhyo 'pi dr̥śyante (*3,2.75), kvip ca (*3,2. 7 3, 3, 2 | bhūte 'pi dr̥śyante || PS_3,3.2 ||~ _____START 8 3, 3, 2 | bhūte kāle uṇādayaḥ pratyayā dr̥śyante /~vr̥ttam idaṃ vartma /~ 9 5, 3, 14 | itarābhhyo 'pi dr̥śyante || PS_5,3.14 ||~ _____START 10 5, 3, 14 | vibhaktibhyas tasilādayo dr̥śyante /~dr̥śigrahaṇam prāyikavidhyarthaṃ, 11 6, 2, 199| dr̥śyate /~pūrvādayaś ca dr̥śyante vyatyayo bahulaṃ smr̥taḥ //~ 12 6, 3, 109| lopāgamavarnavikārāḥ śāstreṇa na vihitāḥ dr̥śyante ca, tāni yathopadiṣṭāni 13 6, 4, 41 | agrejāvā /~anyebhyo 'pi dr̥śyante (*4,3.75) iti vanip pratyayaḥ /~ 14 8, 3, 1 | dvivacanabahuvacanayor api dr̥śyante /~bho devadattayajñadattau /~ 15 8, 3, 1 | devadattayajñadattaviṣṇumitrāḥ /~tathā striyām api ca dr̥śyante, bho brāhmaṇi ityādi /~saṃhitādhikāra


IntraText® (V89) Copyright 1996-2007 EuloTech SRL