Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
drrsor 4
drrsta 1
drrstah 1
drrstam 15
drrstatvan 1
drrste 2
drrstirasya 1
Frequency    [«  »]
15 dat
15 dhavati
15 divyati
15 drrstam
15 drrsyante
15 dru
15 ekacah
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

drrstam

   Ps, chap., par.
1 4, 1, 54| prāṇisthamavikārajam /~atatsthaṃ tatra dr̥ṣṭaṃ cet tena cettattathāyutam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 4, 2, 7 | dr̥ṣṭaṃ sāma || PS_4,2.7 ||~ _____ 3 4, 2, 7 | tena iti tr̥tīyāsamarthād dr̥ṣṭaṃ sāma ity etasminn arthe 4 4, 2, 7 | yathāvihitaṃ pratyayo bhavati, yad dr̥ṣṭaṃ sāma cet tad bhavati /~kruñcena 5 4, 2, 7 | cet tad bhavati /~kruñcena dr̥ṣtaṃ kauñcaṃ sāma /~vāsiṣṭham /~ 6 4, 2, 8 | śabdāt tr̥tīyāsamarthād dr̥ṣṭaṃ sāma ity etasminn arthe 7 4, 2, 8 | aṇo 'pavādaḥ /~kalinā dr̥ṣṭaṃ sāma kāleyam /~sarvatra 8 4, 2, 8 | ḍhag vaktavyaḥ /~agninā dr̥ṣṭam āgneyam /~evam agnau bhavam, 9 4, 2, 8 | iti vaktavyam /~uśanasā dr̥ṣṭaṃ sāma auśanasam, auśanam /~ 10 4, 2, 8 | gotrādaṅkavadiṣyate /~dr̥ṣṭaṃ sāma ity etasminn arthe /~ 11 4, 2, 8 | etasminn arthe /~aupagavena dr̥ṣṭaṃ sāma aupagavakam /~kāpaṭavakam /~ 12 4, 2, 9 | śabdāt tr̥tīyāsamarthāt dr̥ṣṭaṃ sāma ity etasminn arthe 13 4, 2, 9 | aṇo 'pavādaḥ /~vāmadevena dr̥ṣṭaṃ sāma vāmadevyaṃ sāma /~titkaraṇaṃ 14 5, 2, 93| nākartr̥kaṃ karaṇam asti /~indreṇa dr̥ṣṭam /~tr̥tīyāsamarthāt pratyayaḥ /~ 15 5, 2, 93| tr̥tīyāsamarthāt pratyayaḥ /~ātmanā dr̥ṣṭam ity arthaḥ /~indreṇa sr̥ṣṭam,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL