Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] divyasya 1 divyatah 1 divyateh 1 divyati 15 divyato 2 divyatsamsabdanad 1 divyavat 2 | Frequency [« »] 15 bhuñjita 15 dat 15 dhavati 15 divyati 15 drrstam 15 drrsyante 15 dru | Jayaditya & Vamana Kasikavrtti IntraText - Concordances divyati |
Ps, chap., par.
1 1, 4, 43| karaṇasañjñam ca /~akṣān dīvyati, akṣair dīvyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 4, 43| akṣān dīvyati, akṣair dīvyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 2, 3, 58| vibhaktir bhavati /~śatasya dīvyati /~sahasrasya dīvyati /~tadarthasya 4 2, 3, 58| śatasya dīvyati /~sahasrasya dīvyati /~tadarthasya iti kim ? 5 2, 3, 58| tadarthasya iti kim ? brāhmanaṃ dīvyati /~yoga-vibhāga uttara-arthaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 6 2, 3, 59| upasarge iti kim ? śatasya dīvyati /~tadarthasya ity eva śalākāṃ 7 3, 1, 69| śakāraḥ sārvadhātuka-arthaḥ /~dīvyati /~sīvyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 8 4, 1, 83| START JKv_4,1.83:~ tena dīvyati iti vakṣyati /~tad ekadeśo 9 4, 4, 1 | veditavyaḥ /~vakṣyati - tena dīvyati khanati jayati jitam (*4, 10 4, 4, 1 | jitam (*4,4.2) iti /~akṣair dīvyati ākṣikaḥ /~ṭhak-prakaraṇe 11 4, 4, 2 | tena dīvyati khanati jayati jitam || 12 4, 4, 2 | tena iti tr̥tīyā-samarthād dīvyati khanati jayati jitam ity 13 4, 4, 2 | pratyayo bhavati /~akṣair dīvyati ākṣikaḥ /~śālākikaḥ /~abhryā 14 8, 2, 77| avagūrṇam /~vakārāntasya - dīvyati /~sivyati /~dhātoḥ ity eva, 15 8, 2, 77| dhātoḥ ity eva, divam icchati divyati /~caturaḥ icchati caturyati /~