Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dhavas 1
dhavataste 1
dhavate 3
dhavati 15
dhavita 1
dhavitram 1
dhayah 4
Frequency    [«  »]
15 bhuktva
15 bhuñjita
15 dat
15 dhavati
15 divyati
15 drrstam
15 drrsyante
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dhavati

   Ps, chap., par.
1 2, 3, 18 | gārgyo 'smi gotreṇa /~samena dhāvati /~viṣameṇa dhāvati /~dvidroṇena 2 2, 3, 18 | samena dhāvati /~viṣameṇa dhāvati /~dvidroṇena dhānyaṃ krīṇāti /~ 3 3, 3, 156| iti palāyate, varṣati iti dhāvati /~kriyātipattau lr̥ṅ bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 3, 4, 52 | pratyayo bhavati /~śayyotthāyaṃ dhāvati, śayyāyā utthāya /~evaṃ 5 4, 4, 37 | uttarapada-padavy-anupadaṃ dhāvati || PS_4,4.37 ||~ _____START 6 4, 4, 37 | anupada ity etābhyāṃ ca dhāvati ity etasminnarthe ṭhak pratyayo 7 4, 4, 37 | pratyayo bhavati /~daṇḍamāthaṃ dhāvati dāṇḍamāthikaḥ /~śaulkamāthikaḥ /~ 8 4, 4, 38 | tad iti dvitīyāsamarthād dhāvati ity etasminn arthe ṭhañ 9 4, 4, 38 | svare viśeṣaḥ /~ākrandaṃ dhāvati ākrandikaḥ /~ākrandikī //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 5, 4, 128| icchanti /~nikucya karṇau dhāvati nikucyakarṇi dhāvati /~prohya 11 5, 4, 128| karṇau dhāvati nikucyakarṇi dhāvati /~prohya pādau hastinaṃ 12 7, 3, 78 | arti - r̥cchati /~sarti - dhāvati /~śada - śīyate /~sada - 13 8, 1, 39 | pūjāyām iti kim ? paśya mr̥go dhāvati /~pūjāyām iti vartamāne 14 8, 2, 25 | palitaṃ śiraḥ iti /~tathā payo dhāvati ity evam ādāv api na bhavati /~ 15 8, 2, 25 | bhavitavyam iti /~tena payo dhāvati ity evam ādau yatnānataramāstheyam /~ [#


IntraText® (V89) Copyright 1996-2007 EuloTech SRL