Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dasyunam 4
dasyur 1
dasyurupah 1
dat 15
data 6
datah 2
datam 2
Frequency    [«  »]
15 bhago
15 bhuktva
15 bhuñjita
15 dat
15 dhavati
15 divyati
15 drrstam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dat

   Ps, chap., par.
1 5, 2, 48 | tasya pūraṇe ḍaṭ || PS_5,2.48 ||~ _____START 2 5, 2, 48 | pūraṇe ity asminn arthe ḍaṭ pratyayo bhavati /~pūryate ' 3 5, 2, 49 | START JKv_5,2.49:~ ḍaṭ iti vartate /~nakārāntāt 4 5, 2, 51 | START JKv_5,2.51:~ ḍaṭ iti anuvartate,~ [#510]~ 5 5, 2, 51 | tasya asmād eva jñāpakāt ḍaṭ pratyayo vijñāyate /~ṣaṇṇāṃ 6 5, 2, 52 | START JKv_5,2.52:~ ḍaṭ ity eva /~bahu pūga gana 7 5, 2, 53 | START JKv_5,2.53:~ ḍaṭ ity eva /~vator ḍaṭi parataḥ 8 5, 2, 57 | tebhyo 'smād eva jñāpakāt ḍaṭ pratyayo vijñāyate /~śatasya 9 6, 1, 63 | śasprabhr̥tipratyayeṣu parataḥ pad dat nas mās hr̥d niś asan yūṣan 10 6, 1, 63 | pādaḥ pat (*6,4.130) /~dat - dato dhāvate tasyai 11 6, 2, 197| ity etābhyām uttaresu pād dat mūrdhan ity eteṣu uttarapadeṣu 12 6, 2, 197| kr̥tākaralopaḥ pādaśabdo gr̥hyate /~dat iti kr̥tadadādeśo dantaśabdaḥ /~ 13 6, 3, 109| br̥sī /~sader adhikaraṇe ḍaṭ pratyayaḥ /~bruvacchabdasya 14 8, 2, 80 | adaso 'sakārāntasya varṇasya dāt parasya uvarṇādeśo bhavati, 15 8, 2, 80 | adadryañcau, adadryañcaḥ iti /~dāt iti kim ? alo 'ntyasya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL