Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bhuñjanam 1
bhuñjanesu 1
bhuñjate 5
bhuñjita 15
bhuñjiya 1
bhunksva 3
bhunktam 3
Frequency    [«  »]
15 bahvacah
15 bhago
15 bhuktva
15 bhuñjita
15 dat
15 dhavati
15 divyati
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

bhuñjita

   Ps, chap., par.
1 3, 3, 151| iti kim ? āścaryaṃ yadi sa bhuñjīta, yadi so 'dhīyīta /~liṅ - 2 3, 3, 153| sarvalakārāṇām apavādaḥ /~kāmo me bhuñjīta bhavān /~abhilāṣo me bhuñjīta 3 3, 3, 153| bhuñjīta bhavān /~abhilāṣo me bhuñjīta bhavān /~akacciti iti kim ? 4 3, 3, 154| bhandyāt /~api droṇapākaṃ bhuñjīta /~alam iti kim ? videśasthāyī 5 3, 3, 155| arthaṃ vacanaṃ /~sambhāvayāmi bhuñjīta bhavān, sambhāvayāmi bhokṣyate 6 3, 3, 155| bhokṣyate bhavān /~avakalpayāmi bhuñjīta bhavān, bhokṣyate bhavān /~ 7 3, 3, 155| bhokṣyate bhavān /~śraddadhe bhuñjīta bhavān, bhokṣyate bhavān /~ 8 3, 3, 155| iti kim ? sambhāvayāmi yad bhuñjīta bhavān //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 3, 3, 157| sarvalakārāṇām apavādaḥ /~icchāmi bhuñjīta bhavān /~icchāmi bhuṅktām 10 3, 3, 161| nimantraṇe - iha bhavān bhuñjīta /~iha bhavānāsīta /~āmantraṇe - 11 3, 3, 161| bhavānāsīta /~iha bhavān bhuñjīta /~adhīṣṭe - adhīchāmo bhavantaṃ 12 3, 3, 168| tumuno 'pavādaḥ /~kālo yad bhuñjīta bhavān /~samyo yad bhuñjīta 13 3, 3, 168| bhuñjīta bhavān /~samyo yad bhuñjīta bhavān /~velā yad bhuñjīta 14 3, 3, 168| bhuñjīta bhavān /~velā yad bhuñjīta bhavān //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 6, 1, 147| nipātanāt suṭ /~āścaryaṃ yadi sa bhuñjīta /~āścaryaṃ yadi so 'dhīyīta /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL