Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhukte 2 bhuktocchistam 1 bhuktopadhikad 1 bhuktva 15 bhuktvasuhitah 1 bhukva 1 bhulingah 1 | Frequency [« »] 15 asiddham 15 bahvacah 15 bhago 15 bhuktva 15 bhuñjita 15 dat 15 dhavati | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhuktva |
Ps, chap., par.
1 1, 2, 26| eṣiṣiṣti /~seṭ ity eva /~bhuktvā, bubhukṣate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 1, 4, 64| bhūṣaṇe iti kim ? alaṃ bhuktvā odanaṃ gataḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 2, 2, 20| vihdhānaṃ tasya mā bhūt /~agre bhuktvā, agre bhojam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 2, 3, 69| kaṭaṃ kr̥tvā /~odanaṃ bhuktvā /~avyaya-pratiṣedhe tosuṅkasunorapratiṣedhaḥ /~ 5 3, 4, 21| avivakṣitatvāt samānakartr̥katā /~bhuktvā vrajati /~pītvā vrajati /~ 6 3, 4, 22| bhojaṃ bhojaṃ vrajati, bhuktvā bhuktvā vrajati /~pāyaṃ 7 3, 4, 22| bhojaṃ vrajati, bhuktvā bhuktvā vrajati /~pāyaṃ pāyaṃ vrajati, 8 3, 4, 23| anākāṅkṣe iti kim ? yad ayaṃ bhuktvā vrajati adhīte eva tataḥ 9 3, 4, 24| agre bhojaṃ vrajati, agre bhuktvā vrajati /~prathamaṃ bhojaṃ 10 3, 4, 24| bhojaṃ vrajati, prathamaṃ bhuktvā vrajati /~pūrvaṃ bhojaṃ 11 3, 4, 24| pūrvaṃ bhojaṃ vrajati, pūrvaṃ bhuktvā vrajati /~vibhāṣāgrahaṇam 12 8, 1, 4 | pacati /~jalpati jalpati /~bhuktvā bhuktvā vrajati /~bhojaṃ 13 8, 1, 4 | jalpati jalpati /~bhuktvā bhuktvā vrajati /~bhojaṃ bhojaṃ 14 8, 1, 12| bhavata iti vaktavyam /~bhuktvā bhuktvā vrajati /~bhojaṃ 15 8, 1, 12| iti vaktavyam /~bhuktvā bhuktvā vrajati /~bhojaṃ bhojaṃ