Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] bhagini 1 bhaginibharta 1 bhagirathi 1 bhago 15 bhagoh 1 bhagor 1 bhagoyatra 2 | Frequency [« »] 15 arti 15 asiddham 15 bahvacah 15 bhago 15 bhuktva 15 bhuñjita 15 dat | Jayaditya & Vamana Kasikavrtti IntraText - Concordances bhago |
Ps, chap., par.
1 Ref | grahaṇaṃ bhavati ṣaḍbhiḥ /~bho-bhago-agho-apūrvasya yo 'śi (* 2 5, 1, 49 | arthe /~ṭhaño 'pavādaḥ /~bhāgo /~vr̥ddhyādir asmin dīyate 3 5, 2, 47 | iṣyate /~iha na bhavati, eko bhāgo nimānamasya iti /~bhūyasaḥ 4 5, 3, 51 | abhidheyayoḥ /~ṣaṣṭhako bhāgo mānaṃ cet tad bhavati /~ 5 6, 1, 113| tra /~plakṣo 'tra /~bho-bhago-agho-apūrvasya yo 'śi (* 6 8, 3, 17 | bho-bhago-agho-apūrvasya yo 'śi || 7 8, 3, 17 | aśi parataḥ /~bho atra /~bhago atra /~agho atra /~abho 8 8, 3, 17 | agho atra /~abho dadāti /~bhago dadāti /~agho dadāti /~apūrvasya - 9 8, 3, 18 | bho atra /~bhagoyatra, bhago atra /~aghoyatra, abho atra /~ 10 8, 3, 20 | aśi parataḥ /~bho atra /~bhago atra /~bho idam /~bhago 11 8, 3, 20 | bhago atra /~bho idam /~bhago idam /~nityārtho 'yam ārambhaḥ /~ 12 8, 3, 20 | yakāraḥ /~bho atra bhoyatra /~bhago atra, bhagoyatra /~agho 13 8, 3, 22 | ācāryāṇāṃ matena /~bho hasati /~bhago hasati /~agho hasati /~bho 14 8, 3, 22 | agho hasati /~bho yāti /~bhago yāti /~agho yāti /~vr̥kṣā 15 8, 4, 11 | tv evaṃ bhavati, gargāṇāṃ bhago gargabhagaḥ, gargabhago '