Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
bahva 1
bahvac 3
bahvaca 3
bahvacah 15
bahvaco 9
bahvacpurvapadat 1
bahvadhyayah 1
Frequency    [«  »]
15 anarthakam
15 arti
15 asiddham
15 bahvacah
15 bhago
15 bhuktva
15 bhuñjita
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

bahvacah

   Ps, chap., par.
1 2, 4, 66 | START JKv_2,4.66:~ bahvacaḥ prātipadikāt ya vihitaḥ 2 2, 4, 66 | yudhiṣṭhirāḥ /~arjunāḥ /~bahvacaḥ iti kim ? baikayaḥ /~pauṣpayaḥ /~ 3 3, 3, 145| sarva-lakārāṇām apavādaḥ /~bahvacaḥ pūrvanipāto lakṣaṇavyabhicāracihnam /~ 4 4, 1, 56 | na kroḍādi-bahvacaḥ || PS_4,1.56 ||~ _____START 5 4, 1, 56 | ākr̥tigaṇaḥ /~subhagā /~sugalā /~bahvacaḥ khalv api - pr̥thujaghanā /~ 6 4, 2, 73 | START JKv_4,2.73:~ bahvacaḥ prātipadikāt pratyayo 7 4, 2, 109| udīcyagrāmāt iti kim ? māthuram /~bahvacaḥ iti kim ? dhvajī /~dhvājam /~ 8 4, 3, 67 | antodāttāḥ prakr̥tayaḥ /~bahvacaḥ iti kim ? dvyacaḥ ṭhakaṃ 9 5, 3, 78 | 5,3.77) iti vartate /~bahvacaḥ prātipadikāt manuṣyanāmadheyād 10 5, 3, 78 | yajñikaḥ, yajñadattakaḥ /~bahvacaḥ iti kim ? dattakaḥ /~guptakaḥ /~ 11 5, 3, 81 | START JKv_5,3.81:~ bahvacaḥ iti na anuvartate /~sāmānyena 12 6, 2, 37 | bābhravadānacyutāḥ /~dānacyutaśabdāt iñaḥ bahvacaḥ iti luk /~kaṭhakālāpāḥ /~ 13 6, 2, 83 | JKv_6,2.83:~ je uttarapade bahvacaḥ pūrvapadasya antyāt pūrvam 14 6, 2, 83 | āmalakījaḥ /~vaḍavājaḥ /~bahvacaḥ iti kim ? dagdhajāni tr̥ṇāni //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 6, 3, 119| 2.11) iti matorvatvam /~bahvacaḥ iti kim ? vrīhimatī /~anajirādīnām


IntraText® (V89) Copyright 1996-2007 EuloTech SRL