Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
deha 2
dehacca 1
dehad 1
dehi 17
dematuh 2
demuh 2
den 1
Frequency    [«  »]
17 caturarthikah
17 cin
17 daru
17 dehi
17 desa
17 dharma
17 dhatuh
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

dehi

   Ps, chap., par.
1 1, 1, 28 | bhūt /~dakṣiṇa-dakṣiṇasyai dehi /~bahuvrīhau iti kim ? dvandve 2 1, 2, 64 | kr̥taṃ brāhmaṇābhyāṃ ca dehi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 3 2, 3, 35 | dūraḥ panthāḥ, dūrāya pathe dehi, dūrasya pathaḥ svam //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 4 2, 4, 32 | asmai chātrāya kambalaṃ dehi, atho 'smai śāṭakam api 5 2, 4, 32 | atho 'smai śāṭakam api dehi /~asya chātrasya śobhanaṃ 6 6, 1, 63 | udan - udno divyasya no dehi /~āsan - āsani kiṃ labhe 7 6, 3, 35 | vaktavyaḥ /~ [#708]~ bahvībhyo dehi /~alpābhyo dehi /~bahuśo 8 6, 3, 35 | bahvībhyo dehi /~alpābhyo dehi /~bahuśo dehi /~alpaśo dehi /~ 9 6, 3, 35 | alpābhyo dehi /~bahuśo dehi /~alpaśo dehi /~tvatalor 10 6, 3, 35 | dehi /~bahuśo dehi /~alpaśo dehi /~tvatalor guṇavacanasya 11 6, 4, 119| parataḥ abhyāsalopaś ca /~dehi /~dhehi /~asteḥ - śna-sor 12 8, 1, 12 | bhavadbhyām māṣaṃ māṣaṃ dehi /~svārthe etad dvirvacanam, 13 8, 1, 12 | iha bhavadbhyāṃ māṣamekaṃ dehi, dvau māṣau dehi, trīn 14 8, 1, 12 | māṣamekaṃ dehi, dvau māṣau dehi, trīn māṣān dehi /~anekasmin 15 8, 1, 12 | māṣau dehi, trīn māṣān dehi /~anekasmin iti kim ? asmāt 16 8, 1, 12 | iha bhavadbhyāṃ māṣamekaṃ dehi /~cāpale dve bhavata iti 17 8, 2, 99 | ṭeḥ pluto bhavati /~māṃ me dehi bhoḥ, ahaṃ te dadāmi3 /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL