Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
arthopadhike 1
arthyam 1
arthyoh 1
arti 15
artibhyas 1
artibhyasca 1
artigrahanam 1
Frequency    [«  »]
15 akhya
15 amantritam
15 anarthakam
15 arti
15 asiddham
15 bahvacah
15 bhago
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

arti

   Ps, chap., par.
1 1, 3, 29 | gamy-r̥cchi-pracchi-svaraty arti-śru-vidighyaḥ || PS_1,3. 2 1, 3, 29 | gami r̥cchi pracchi svarati arti śru vidi ity etebhyo 'karmakebhyo 3 1, 3, 29 | samr̥cchiṣyate /~arty-ādeśasya tv arti ity eva siddham ātmanepadam /~ 4 3, 2, 184| arti--dhū--khana-saha-cara 5 7, 2, 66 | iḍ atty-arti-vyayatīnām || PS_7,2.66 ||~ _____ 6 7, 2, 66 | START JKv_7,2.66:~ atti arti vyayati ity eteṣāṃ thali 7 7, 3, 36 | arti-hvī-vlī--knūyī-kṣmāyy- 8 7, 3, 36 | nivr̥ttam, aṅgasya iti vartate /~arti hrī vlī knūyī kṣmāyī 9 7, 3, 36 | pugāgamo bhavati ṇau parataḥ /~arti - arpayati /~hrī - hrepayati /~ 10 7, 3, 36 | dāpayati /~dhāpayati /~arti iti gatiprāpaṇayoḥ, 11 7, 3, 77 | ghrā-dhmā-shā-mnā-dāṇ-dr̥śy-arti-sarti-śada-sadāṃ piba-jighra- 12 7, 3, 78 | dhmā sthā mnā dāṇ dr̥śi arti sarti śada sada ity eteṣāṃ 13 7, 3, 78 | yacchati /~dr̥śi - paśyati /~arti - r̥cchati /~sarti - dhāvati /~ 14 7, 4, 77 | arti-pipartyoś ca || PS_7,4.77 ||~ _____ 15 7, 4, 77 | START JKv_7,4.77:~ arti piparti ity etayoḥ abhyāsasya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL