Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] anartha 3 anarthaka 1 anarthakah 2 anarthakam 15 anarthakasya 3 anarthakau 2 anarthakayor 1 | Frequency [« »] 15 akartr 15 akhya 15 amantritam 15 anarthakam 15 arti 15 asiddham 15 bahvacah | Jayaditya & Vamana Kasikavrtti IntraText - Concordances anarthakam |
Ps, chap., par.
1 1, 2, 9 | ārambhāt kr̥te bhatet /~anarthakam tu hrasva-arthaṃ dīrghāṇāṃ 2 4, 1, 130| samāveśo bhavati /~ārag-vacanam anarthakaṃ, rakā siddhatvāt ? jñāpakaṃ 3 4, 3, 39 | rāṣṭriyaḥ /~prāyabhava-grahaṇam anarthakaṃ tatra bhavena kr̥tatvāt /~ 4 5, 3, 19 | tadānīm /~tado dāvacanam anarthakaṃ, vihitatvāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 5 5, 4, 1 | dadāti /~pādaśatagrahaṇam anarthakam /~anyatra api darśanāt /~ 6 6, 1, 16 | yady evaṃ vayigrahaṇam anarthakam, yajādiṣu veñ paṭhyate ? 7 6, 3, 66 | anyathā hi hrasvaśāsanam anarthakaṃ syāt /~anavyayasya iti kim ? 8 6, 4, 52 | iḍāgamena iti seḍgrahaṇam anarthakam ? tat kriyate kālāvadhāraṇārtham, 9 7, 1, 36 | tathā sati ukārakaraṇam anarthakaṃ syāt /~anyatarasyāṃgrahaṇaṃ 10 7, 2, 5 | guṇaḥ syād iha ṇiśvigrahaṇam anarthakaṃ syāt, guṇāyādeśayoḥ kr̥tayoḥ 11 7, 2, 26 | bhaviṣyati iti nipātanam anarthakam ? tat kriyate yadāpi ṇicaiva 12 7, 2, 66 | sati attivyayatigrahaṇam anarthakam, pratiṣedhavidhāne ca artigrahaṇam 13 7, 3, 85 | ciṇṇaloś ca pratiṣedhavacanam anarthakam /~aviciṇṇalṅitsu iti kim ? 14 8, 1, 6 | etad vidhānam /~bhāṣāyām anarthakaṃ syāt, prayogābhāvāt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 15 8, 2, 2 | asiddhatvāt, tugvidhigrahaṇam anarthakam iti pratipannāḥ /~tat tu