Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
amantrita 5
amantritadyudattatvam 1
amantritadyudattatve 2
amantritam 15
amantritamadyudattam 1
amantritantam 4
amantritante 2
Frequency    [«  »]
15 adhikarana
15 akartr
15 akhya
15 amantritam
15 anarthakam
15 arti
15 asiddham
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

amantritam

   Ps, chap., par.
1 1, 2, 37| vidhīyate /~indra āgaccha ity āmantritam ādy-udattam /~dvitīyo varṇo ' 2 1, 2, 37| medhātitheḥ iti ṣaṣṭyantaṃ parama-amantritam anupraviśati subāmantrite 3 1, 2, 40| nudāttaḥ /~śutudri ity etad āmantritaṃ pādādau tasmān na nihanyate, 4 2, 1, 2 | tādātmyātideśo 'yam /~subantam āmantritam anuprviśāti /~vakṣyati - 5 2, 1, 2 | kuṇḍenāṭan /~āma eka-antaram āmantritam anantike (*8,1.55) ity ekāntaratā 6 2, 3, 48| +āmantritam || PS_2,3.48 ||~ _____START 7 2, 3, 48| āmantrita-pradeśāḥ -- āmantritaṃ pūrvam avidyamānavat (*8, 8 8, 1, 55| āma ekāntaram āmantritam anantike || PS_8,1.55 ||~ _____ 9 8, 1, 55| prapacasi devadatta 3 /~āmantritam iti kim ? ām pacati devadattaḥ /~ 10 8, 1, 55| 898]~ āma ekāntaram āmantritaṃ yat tasya ekaśruter anudāttasya 11 8, 1, 56| START JKv_8,1.56:~ āmantritam ity etad asvaritatvān nānuvartate /~ 12 8, 1, 72| āmantritaṃ pūrvam avidyamānavat || 13 8, 1, 72| START JKv_8,1.72:~ āmantritaṃ pūrvam avidyamānavad bhavati, 14 8, 1, 72| devadatta ity atra api bhavati /~āmantritam iti kim ? devadattaḥ pacati /~ 15 8, 1, 74| āmantritānte parataḥ pūrvam āmantritaṃ bahuvacanāntaṃ vibhāṣitam


IntraText® (V89) Copyright 1996-2007 EuloTech SRL