Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
akhuh 1
akhunam 1
akhutthah 1
akhya 15
akhyabhutam 1
akhyagrahanat 1
akhyahos 1
Frequency    [«  »]
15 adesasya
15 adhikarana
15 akartr
15 akhya
15 amantritam
15 anarthakam
15 arti
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

akhya

   Ps, chap., par.
1 1, 2, 58 | ata idam udyate /~jāter ākhyā jāty-ākhyā /~jāty-ākhyāyām 2 1, 2, 58 | udyate /~jāter ākhyā jāty-ākhyā /~jāty-ākhyāyām ekasminn 3 1, 3, 23 | svābhiprāyakathanaṃ prakāśanam /~stheyasya ākhyā stheyākhyā /~tiṣṭhaty asminn 4 1, 3, 23 | tasya pratipatty-artham ākhyā-grahaṇam /~prakāśane stheya- 5 1, 4, 3 | grāmaṇīḥ /~senānīḥ /~khalapūḥ /~ākhyā-grahaṇaṃ kim ? śabda-arthe 6 2, 1, 68 | kr̥tya-tulya-ākhyā ajātyā || PS_2,1.68 ||~ _____ 7 2, 4, 5 | aviprakr̥ṣṭā pratyāsannā ākhyā, teṣāṃ dvandvaḥ ekavad bhavati /~ 8 3, 2, 92 | cīyate śyenacit /~kaṅkacit /~ākhyā-grahaṇaṃ rūḍhisampratyayārtham /~ 9 3, 3, 20 | ākhyāyām iti kim ? niścayaḥ /~ākhyā-grahaṇaṃ rūḍhinirāsa-artham /~ 10 3, 3, 108| ktinnādīnām apavādaḥ /~ākhyā-grahaṇaṃ rogasya cet pratyayāntena 11 4, 1, 48 | devadattā /~yajñadattā /~ākhyā-grahaṇāt kim ? parisr̥ṣṭā /~ 12 4, 3, 99 | sāhadevakaḥ /~sāmbakaḥ /~ākhyā-grahaṇaṃ prasiddha-kṣatriya- 13 5, 1, 95 | vājapeyikī /~rājasūyikī /~ākhyā-grahaṇam akālād api yajñavācino 14 6, 2, 2 | sadr̥śamahān /~ete kr̥tya-tulya-ākhyā ajātyā (*2,1.68) iti karmadharayāḥ /~ 15 6, 3, 7 | vaiyākaranānāmākhyā vaiyākaraṇākhyā /~ākhyā sañjñā /~yayā sañjñayā vaiyākaraṇā


IntraText® (V89) Copyright 1996-2007 EuloTech SRL