Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] adhikaralaksanad 1 adhikaram 1 adhikaran 2 adhikarana 15 adhikaranabhutam 1 adhikaranac 1 adhikaranadau 1 | Frequency [« »] 15 173 15 acaste 15 adesasya 15 adhikarana 15 akartr 15 akhya 15 amantritam | Jayaditya & Vamana Kasikavrtti IntraText - Concordances adhikarana |
Ps, chap., par.
1 1, 2, 42| vakṣyati /~sa tatpuruṣaḥ samāna-adhikaraṇa-padaḥ karmadhāraya-sañjño 2 1, 2, 42| karmadhāraya-sañjño bhavati /~adhikaraṇa-śabdo 'bhidheya-vāci /~samāna- 3 1, 4, 45| śete /~sthālyāṃ pacati /~adhikarana-pradeśāḥ -- saptamy-adhikaraṇe 4 1, 4, 46| START JKv_1,4.46:~ pūrveṇa adhikaraṇa-sañjñāyāṃ prāptāyāṃ karma- 5 2, 2, 13| adhikaraṇa-vācinā ca || PS_2,2.13 ||~ _____ 6 2, 2, 13| vakṣyati, tasya+idaṃ grahaṇam /~adhikaraṇa-vācinā ktena ṣaṣṭhī na samasyate /~ 7 2, 3, 68| adhikaraṇa-vācinaś ca || PS_2,3.68 ||~ _____ 8 2, 4, 15| adhikarana-etāvattve ca || PS_2,4.15 ||~ _____ 9 2, 4, 16| START JKv_2,4.16:~ adhikaraṇa-etāvattvasya samīpe vibhāṣā 10 3, 1, 87| karmaṇā iti kim ? karaṇa-adhikaraṇa-abhyāṃ tulyakriyasya mā 11 3, 2, 21| artha ārambhaḥ /~divā-śabdo adhikaraṇa-vacanaḥ supi ity asya viśeṣaṇam /~ 12 3, 3, 34| vartate /~chandonāmni ity adhikaraṇa-saptamy eṣā //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 3, 3, 93| iti jaladhiḥ /~śaradhiḥ /~adhikarana-grahaṇamarthāntaranirāsa- 14 3, 4, 41| START JKv_3,4.41:~ adhikaraṇa-vācini upapade badhnāteḥ 15 4, 1, 41| pātana /~savana /~āstarana /~ādhikaraṇa /~eta /~adhikāra /~āgrahāyaṇī /~