Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] adesasakarasya 1 adesasakaratvat 1 adesastnaptanapkhas 1 adesasya 15 adesathani 1 adesau 47 adesavacanam 2 | Frequency [« »] 15 170 15 173 15 acaste 15 adesasya 15 adhikarana 15 akartr 15 akhya | Jayaditya & Vamana Kasikavrtti IntraText - Concordances adesasya |
Ps, chap., par.
1 1, 1, 45 | vat-karanaṃ kim ? sthānī ādeśasya sañjñā mā vijñāyi iti /~ 2 1, 1, 45 | grahaṇaṃ kim ? ānumānikasya apy ādeśasya sthānivadbhāvo yathā syāt /~ 3 1, 3, 29 | saṃśr̥ṇute /~saṃvitte /~r̥ccheran ādeśasya grahaṇam, samr̥cchiṣyate /~ 4 1, 3, 29 | grahaṇam, samr̥cchiṣyate /~arty-ādeśasya tv arti ity eva siddham 5 2, 4, 85 | START JKv_2,4.85:~ luḍ-ādeśasya prathamapuruṣasya prasmaipadasya 6 3, 4, 87 | 87:~ loṭaḥ ity eva /~loḍ-ādeśasya seḥ hi ity ayam ādeśo bhavati, 7 3, 4, 89 | 89:~ loṭaḥ ity eva /~loḍ-ādeśasya meḥ niḥ ādeśo bhavati /~ 8 3, 4, 105| liṅaḥ ity eva /~jhasya liṅ-ādeśasya ran ity ayam ādeśo bhavati /~ 9 3, 4, 108| 108:~ liṅaḥ ity eva /~liṅ-ādeśasya jher jus ādeśo bhavati /~ 10 3, 4, 112| eva /~dviṣaḥ parasya laṅ-ādeśasya jher jusādeśo bhavati, śākaṭāyanasya 11 6, 1, 12 | halādiśeṣe hi sayāgamasya ādeśasya ca viśeṣo na asti /~carācaraḥ /~ 12 6, 1, 86 | pratyādivadbhāvāt apadāder iṇa uttarasya ādeśasya sakārasya ṣatvaṃ prāpnoti, 13 7, 1, 6 | na syād ity ata eva ayam ādeśasya āgamo vidhīyate /~sānubandhagrahaṇam 14 7, 2, 32 | viṣaye /~hru ity etasya ādeśasya abhāvo nipātyate /~aparihvr̥tāḥ 15 8, 3, 59 | mūrdhanyo bhavati ādeśaḥ /~ādeśasya tāvat - siṣeva /~suṣvāpa /~