Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] acas 3 acascitva 1 acasta 2 acaste 15 acatura 2 acaturadibhyah 1 acaturam 1 | Frequency [« »] 15 163 15 170 15 173 15 acaste 15 adesasya 15 adhikarana 15 akartr | Jayaditya & Vamana Kasikavrtti IntraText - Concordances acaste |
Ps, chap., par.
1 2, 2, 21 | upadaṃśaṃ bhuṅkte /~uccaiḥkāram ācaṣṭe, uccaiḥ kāram /~amā+eva 2 2, 3, 4 | madhyamādheya-pradhānam ācaṣṭe /~antareṇa śabdas tu tac 3 3, 1, 25 | pratyayo bhavati /~satyam ācaṣte satyāpayati /~arthavedasatyānām 4 3, 1, 25 | āpug vaktavyaḥ /~artham ācaṣte arthāpayati /~devāpayati /~ 5 3, 1, 26 | kr̥danttaṇ ṇic vaktavyaḥ tad ācaṣṭe ity etasminn arthe, kr̥l- 6 3, 1, 26 | kārakaṃ bhavati /~kaṃsavadham ācaṣṭe kaṃsaṃ ghātayati /~balibandham 7 3, 1, 26 | ghātayati /~balibandham ācaṣṭe baliṃ bandhayati /~rājāgamanam 8 3, 1, 26 | bandhayati /~rājāgamanam ācaṣṭe rājānam āgamayati /~ [#183]~ 9 3, 1, 26 | maryādāyām /~ārātri vivāsam ācaśṭe rātriṃ vivāsayati /~citrīkaraṇe 10 3, 4, 58 | pratyayo bhavati /~deśam ācaṣte /~nāmagrāham ācaṣṭe //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 3, 4, 58 | deśam ācaṣte /~nāmagrāham ācaṣṭe //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 5, 4, 80 | uttarapadārthasya praśaṃsāmāśīr viṣayām ācaśṭe, śvaḥśreyasaṃ te bhūyat /~ 13 5, 4, 90 | nyavacanaḥ puṇyaśabdam ācaṣṭe /~puṇyagrahaṇam eva na kr̥tam 14 6, 1, 115| adhikaranabhūtaṃ madhyam ācaṣṭe /~pādaśabdena ca r̥kpādasya+ 15 8, 2, 3 | kvibantaḥ, madhuścyutam ācaṣṭe iti ṇic, madhuścyayati,