Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] 160 19 161 19 162 18 163 15 164 20 165 17 166 17 | Frequency [« »] 16 vyavadhanam 16 yatah 16 yusmadasmadoh 15 163 15 170 15 173 15 acaste | Jayaditya & Vamana Kasikavrtti IntraText - Concordances 163 |
Ps, chap., par.
1 2, 4, 36 | 4.85) iti nipātanāt /~ [#163]~ jagdhau siddhe 'ntaraṅgatvātti 2 3, 2, 163| sartibhyaḥ kvarap || PS_3,2.163 ||~ _____START JKv_3,2. 3 3, 2, 163| START JKv_3,2.163:~ iṇ naś ji sarti ity etebhyo 4 3, 3, 163| prāptakāleṣu kar̥tyāś ca || PS_3,3.163 ||~ _____START JKv_3,3. 5 3, 3, 163| START JKv_3,3.163:~ preṣaṇaṃ praiṣaḥ /~kāmacāra- 6 4, 1, 163| tu vaṃśye yuvā || PS_4,1.163 ||~ _____START JKv_4,1. 7 4, 1, 163| START JKv_4,1.163:~ abhijanaprabandho vaṃśaḥ /~ 8 4, 3, 163| phale luk || PS_4,3.163 ||~ _____START JKv_4,3. 9 4, 3, 163| START JKv_4,3.163:~ vikārāvayavayor utpannasya 10 6, 1, 163| citaḥ || PS_6,1.163 ||~ _____START JKv_6,1. 11 6, 1, 163| START JKv_6,1.163:~ cito 'nta udātto bhavati /~ 12 6, 2, 163| saṅkhyāyāḥ stanaḥ || PS_6,2.163 ||~ _____START JKv_6,2. 13 6, 2, 163| START JKv_6,2.163:~saṅkhyāyāḥ paraḥ stanaśabdo 14 6, 4, 163| prakr̥tyā+eka-ac || PS_6,4.163 ||~ _____START JKv_6,4. 15 6, 4, 163| START JKv_6,4.163:~ ekāc yad bhasañjñākaṃ