Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yauvanika 1
yauvatam 1
yav 1
yava 14
yavabhagasya 1
yavabhyam 1
yavabusa 2
Frequency    [«  »]
14 vikaravayavayor
14 vyavasthita
14 yakaradau
14 yava
13 178
13 agacchati
13 agatam
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

yava

   Ps, chap., par.
1 4, 1, 49 | rudra-mr̥ḍa-hima-araṇya-yava-yavana-mātula-ācāryāṇāmānuk || 2 4, 3, 149| START JKv_4,3.149:~ tila-yava-śabdābhyām asañjñāviṣaye 3 5, 1, 7 | khala-yava-māṣa-tila-vr̥ṣa-brahmaṇaś 4 5, 2, 3 | yava-yavaka-ṣaṣṭikād yat || PS_ 5 5, 2, 47 | nimeyamasya yavabhāgasya dvimayā yavā udaśvitaḥ /~trimayā yavā 6 5, 2, 47 | yavā udaśvitaḥ /~trimayā yavā udaśvitaḥ /~caturmayāḥ /~ 7 5, 2, 117| udara /~picaṇḍa /~ghaṭa /~yava /~vrīhi /~svāṅgād vivr̥ddhau 8 5, 4, 3 | iṣu /~kr̥ṣṇa tileṣu /~yava vrīhiṣu /~pādyakālāvadātāḥ 9 5, 4, 29 | START JKv_5,4.29:~ yāva ity evam ādibhyaḥ svārthe 10 5, 4, 29 | svārthe kanpratyayo bhavati /~yāva eva yāvakaḥ /~māṇikaḥ /~ 11 5, 4, 29 | eva yāvakaḥ /~māṇikaḥ /~yāva /~maṇi /~asthi /~caṇḍa /~ 12 6, 2, 78 | START JKv_6,2.78:~ go tanti yava ity etāni pūrvapadāni pālaśabde 13 8, 2, 9 | ād-upadhāyāś ca mator vo 'yava-ādibhyaḥ || PS_8,2.9 ||~ _____ 14 8, 2, 9 | yavamān /~dalmimān /~ūrmimān /~yava /~dalmi /~ūrmi /~bhūmi /~


IntraText® (V89) Copyright 1996-2007 EuloTech SRL