Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yakara 4
yakaracakarayoh 1
yakarad 2
yakaradau 14
yakaradauca 1
yakaradav 1
yakaradeh 1
Frequency    [«  »]
14 vikalpo
14 vikaravayavayor
14 vyavasthita
14 yakaradau
14 yava
13 178
13 agacchati
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

yakaradau

   Ps, chap., par.
1 4, 4, 109| 6,3.88) /~iti sūtreṇa yakārādau pratyaye vivakṣite prāg 2 6, 1, 61 | prakr̥tiṃ śiraḥśabdam ākṣipati /~yakārādau taddhite parataḥ śiraḥśabdasya 3 6, 1, 79 | okārasya av, aukārasya āv, sa yakārādau pratyaye parato bhavati /~ 4 6, 1, 80 | yakārādipratyayanimittaḥ, tasya yakārādau pratyaye parato vāntādeśo 5 6, 4, 43 | START JKv_6,4.43:~ yakārādau kṅiti pratyaye parato janasanakhanām 6 6, 4, 118| 118:~ lopo bhavati jahāteḥ yakārādau kṅiti sārvadhātuke parataḥ /~ [# 7 6, 4, 168| START JKv_6,4.168:~ yakārādau ca taddhite abhāvakarmaṇor 8 7, 4, 22 | START JKv_7,4.22:~ yakārādau kṅiti pratyaye parataḥ śīṅaḥ 9 7, 4, 23 | uhater aṅgasya hrasvo bhavati yakārādau kṅiti pratyaye parataḥ /~ 10 7, 4, 24 | upasargād uttarasya liṅi yakārādau kṅiti parato hrasvo bhavati /~ 11 7, 4, 28 | śayak ity etayoḥ liṅi ca yakārādau asārvadhātuke parato raṅ 12 7, 4, 29 | r̥kārāntānāṃ yaki parato ligi ca yakārādau asārvadhātuke /~aryate /~ 13 7, 4, 53 | START JKv_7,4.53:~ yakārādau ivarṇādau ca parato dīdhīvevyoḥ 14 7, 4, 53 | dīdhīvevyoḥ lopo bhavati /~yakārādau - ādīdhya gataḥ /~āvevya


IntraText® (V89) Copyright 1996-2007 EuloTech SRL