Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vyavasthartham 3 vyavasthayam 5 vyavastheyam 1 vyavasthita 14 vyavasthitah 1 vyavasthitam 1 vyavasthitavibhasa 10 | Frequency [« »] 14 vidyut 14 vikalpo 14 vikaravayavayor 14 vyavasthita 14 yakaradau 14 yava 13 178 | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vyavasthita |
Ps, chap., par.
1 1, 2, 21 | eva /~prabhukta odanaḥ /~vyavasthita-vibhāṣā ca-iyam /~tena śab- 2 1, 3, 70 | nityam anyatra vikalpaḥ /~vyavasthita-vibhāṣā hi sā /~sammānanādiṣu 3 1, 4, 47 | 1,4.44) ity ataḥ /~sā ca vyavasthita-vibhāṣā vijñāyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4 2, 3, 17 | anāvādiṣviti vaktavyam /~vyavasthita-vibhāṣā ca jñeyā /~na tvā 5 2, 3, 17 | api hi manyateḥ karma ? vyavasthita-vibhāṣā-vijñānād eva na 6 2, 3, 60 | sopasargasya tu chandasi vyavasthita-vibhāśāyā 'pi sidhyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 3, 1, 11 | grahaṇaṃ sambadhyate, sā ca vyavasthita-vibhāṣā bhavati /~ojaso ' 8 3, 1, 90 | artham /~kuṣyate /~rajyate /~vyavasthita-vibhāṣā ca+iyam /~tena liṭ- 9 3, 1, 143| apavādaḥ /~grāhaḥ, grahaḥ /~vyavasthita-vibhāṣā ca+iyam /~jalacare 10 3, 2, 124| vibhāṣā (*3,2.121) iti /~sā ca vyavasthitā /~tatra yathā-darśanaṃ prayogā 11 3, 3, 14 | śatr̥śānacau vā bhavataḥ /~vyavasthita-vibhāṣā iyam /~tena yathā 12 3, 4, 85 | grahaṇam anuvartate, sā ca vyavasthita-vibhāṣā bhaviṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 4, 1, 88 | vā ity anuvartate /~sā ca vyavasthita-vibhāṣā vijñāyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 4, 2, 116| varṇayanti, vā nāmadheyasya iti vyavasthita-vibhāṣeyam, sā che kartavye