Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vyavasthartham 3
vyavasthayam 5
vyavastheyam 1
vyavasthita 14
vyavasthitah 1
vyavasthitam 1
vyavasthitavibhasa 10
Frequency    [«  »]
14 vidyut
14 vikalpo
14 vikaravayavayor
14 vyavasthita
14 yakaradau
14 yava
13 178
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vyavasthita

   Ps, chap., par.
1 1, 2, 21 | eva /~prabhukta odanaḥ /~vyavasthita-vibhāṣā ca-iyam /~tena śab- 2 1, 3, 70 | nityam anyatra vikalpaḥ /~vyavasthita-vibhāṣā hi /~sammānanādiṣu 3 1, 4, 47 | 1,4.44) ity ataḥ /~ ca vyavasthita-vibhāṣā vijñāyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 4 2, 3, 17 | anāvādiṣviti vaktavyam /~vyavasthita-vibhāṣā ca jñeyā /~na tvā 5 2, 3, 17 | api hi manyateḥ karma ? vyavasthita-vibhāṣā-vijñānād eva na 6 2, 3, 60 | sopasargasya tu chandasi vyavasthita-vibhāśāyā 'pi sidhyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 7 3, 1, 11 | grahaṇaṃ sambadhyate, ca vyavasthita-vibhāṣā bhavati /~ojaso ' 8 3, 1, 90 | artham /~kuṣyate /~rajyate /~vyavasthita-vibhāṣā ca+iyam /~tena liṭ- 9 3, 1, 143| apavādaḥ /~grāhaḥ, grahaḥ /~vyavasthita-vibhāṣā ca+iyam /~jalacare 10 3, 2, 124| vibhāṣā (*3,2.121) iti /~ ca vyavasthitā /~tatra yathā-darśanaṃ prayogā 11 3, 3, 14 | śatr̥śānacau bhavataḥ /~vyavasthita-vibhāṣā iyam /~tena yathā 12 3, 4, 85 | grahaṇam anuvartate, ca vyavasthita-vibhāṣā bhaviṣyati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 13 4, 1, 88 | ity anuvartate /~ ca vyavasthita-vibhāṣā vijñāyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 14 4, 2, 116| varṇayanti, nāmadheyasya iti vyavasthita-vibhāṣeyam, che kartavye


IntraText® (V89) Copyright 1996-2007 EuloTech SRL