Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vikaravayavapratyayas 1
vikaravayavatvena 1
vikaravayavayoh 3
vikaravayavayor 14
vikaravayavayordhadayo 1
vikaravayavayos 1
vikare 12
Frequency    [«  »]
14 vidan
14 vidyut
14 vikalpo
14 vikaravayavayor
14 vyavasthita
14 yakaradau
14 yava
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vikaravayavayor

   Ps, chap., par.
1 4, 3, 135| oṣadhi-vr̥kṣebhyaḥ iti ? vikārāvayavayor yugapadadhikāro 'pavāda /~ 2 4, 3, 142| śabdāṭ ṭlañ pratyayo bhavati vikārāvayavayor arthayoḥ /~año 'pavādaḥ /~ 3 4, 3, 143| bhakṣyācchādanavarjitayoḥ vikārāvayavayor arthayor bhāṣāyāṃ viṣaye 4 4, 3, 149| asañjñāviṣaye mayaṭ pratyayo bhavati vikārāvayavayor arthayoḥ /~tilamayam /~yavamayam /~ 5 4, 3, 150| viṣaye mayaṭ pratyayo bhavati vikārāvayavayor arthayoḥ /~bhāṣāyāṃ mayaḍuktaḥ, 6 4, 3, 152| prātipadikebhyaḥ aṇ pratyayo bhavati vikārāvayavayor arthayoḥ /~mayaḍādīnām apavādaḥ /~ 7 4, 3, 154| rajatadibhyaś ca pratyayo bhavati vikārāvayavayor arthayoḥ /~aṇādinām apavādaḥ /~ 8 4, 3, 155| 155:~ ity eva /~tad iti vikārāvayavayor arthayoḥ pratyavamarśaḥ /~ 9 4, 3, 157| uṣṭra-śabdād vuñ pratyayo vikārāvayavayor arthyoḥ /~prāṇyaño 'pavādaḥ /~ 10 4, 3, 158| vuñ pratyayo bhavati vikārāvayavayor arthayoḥ /~aumakam, aumam /~ 11 4, 3, 159| śabdād ḍhañ pratyayo bhavati vikārāvayavayor arthayoḥ /~prāṇyaño 'pavādaḥ /~ 12 4, 3, 160| śabdābhyāṃ yat pratyayo bhavati vikārāvayavayor arthayoḥ /~gavyam /~payasyam /~ 13 4, 3, 161| śabdād yat pratyayo bhavati vikārāvayavayor arthayoḥ /~oraño 'pavādaḥ /~ 14 4, 3, 163| START JKv_4,3.163:~ vikārāvayavayor utpannasya phale tadviṣaye


IntraText® (V89) Copyright 1996-2007 EuloTech SRL