Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vikalpitatvat 1
vikalpite 2
vikalpito 1
vikalpo 14
vikalpyante 5
vikalpyate 22
vikalpyete 1
Frequency    [«  »]
14 vayuh
14 vidan
14 vidyut
14 vikalpo
14 vikaravayavayor
14 vyavasthita
14 yakaradau
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vikalpo

   Ps, chap., par.
1 2, 4, 43 | arthaḥ /~ātmanepadeṣu luṅi vikalpo yathā syāl liṅi bhūt //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 3, 3, 152| ā-utāpyoḥ (*3,3.141) iti vikalpo nivr̥ttaḥ /~itaḥ prabhr̥ṭi 3 4, 1, 82 | hy asya+upayogo na asti, vikalpo 'pi tatra anavasthitaḥ /~ 4 5, 3, 94 | prācāṃ-grahaṇaṃ pūjārthaṃ, vikalpo 'nuvartate eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 5 5, 4, 112| senakagrahaṇaṃ pūjārtham /~vikalpo 'nuvartate eva //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 6 6, 1, 26 | dravamūrtisparśavivakṣāyām api vikalpo bhavati /~abhiśīnaṃ ghr̥tam, 7 6, 2, 196| nityam antodāttatve prāpte vikalpo 'yam iti seyam ubhayatra 8 6, 4, 6 | anuvartayanti, tena bhāṣāyām api vikalpo bhavati //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 9 6, 4, 38 | iyam, tena makārāntānāṃ vikalpo bhavati, anyatra nityam 10 7, 2, 28 | aviśaddane 'pi paratvād ayam eva vikalpo bhavati /~āsvana - āsvānto 11 7, 2, 51 | 11) iti pratiṣedhe prāpte vikalpo vidhīyate //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 12 7, 3, 44 | yakpūrvāyāḥ (*7,3.43) iti vikalpo bhūt iti /~dīkṣiṇātyikā /~ 13 8, 3, 45 | paramadhanuḥkapālam /~pūrvasūtreṇa vikalpo 'py atra na bhavati /~etad 14 8, 3, 72 | prāṇyaprāṇiviṣayasya api syandateḥ ayam vikalpo bhavati, anuṣyandete matsyodake,


IntraText® (V89) Copyright 1996-2007 EuloTech SRL