Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vidadruh 2 vidagdha 1 vidam 3 vidan 14 vidañcakara 1 vidannityatra 1 vidantah 1 | Frequency [« »] 14 vak 14 vayo 14 vayuh 14 vidan 14 vidyut 14 vikalpo 14 vikaravayavayor | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vidan |
Ps, chap., par.
1 3, 1, 8 | mā tvā vr̥kā aghāyavo vidan //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 3, 1, 41| vidāṅ-kurvantv ity anyatarasyām || 3 3, 1, 41| START JKv_3,1.41:~ vidāṅ-kurvantu ity etad anyatarasyāṃ 4 3, 1, 41| anuprayogaḥ /~atra bhavanto vidāṅ-kurvantu, vidantu /~iti- 5 3, 1, 41| vacanāny anuprayujyante, vidāṅ karotu, vidāṅ kurutāt, vidāṅ 6 3, 1, 41| anuprayujyante, vidāṅ karotu, vidāṅ kurutāt, vidāṅ kurutām, 7 3, 1, 41| vidāṅ karotu, vidāṅ kurutāt, vidāṅ kurutām, vidāṅ kuru, vidāṅ 8 3, 1, 41| kurutāt, vidāṅ kurutām, vidāṅ kuru, vidāṅ kurutam ity 9 3, 1, 41| vidāṅ kurutām, vidāṅ kuru, vidāṅ kurutam ity ādi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 5, 2, 89| ucyate /~mā tvā paripanthino vidan mā tvā paripariṇo vidan //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 5, 2, 89| vidan mā tvā paripariṇo vidan //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 5, 4, 38| uṣṇij /~pratyakṣa /~vidvas /~vidan /~ṣoḍan /~ṣoḍaśa /~vidyā /~ 13 7, 1, 36| anyatarasyāṃgrahaṇaṃ kecidanuvartayanti /~vidan, vidantau, vidantaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 14 7, 4, 37| mā tvā vr̥kā aghāyavo vidan /~etad eva ātvavacanaṃ jñāpakaṃ