Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vidadruh 2
vidagdha 1
vidam 3
vidan 14
vidañcakara 1
vidannityatra 1
vidantah 1
Frequency    [«  »]
14 vak
14 vayo
14 vayuh
14 vidan
14 vidyut
14 vikalpo
14 vikaravayavayor
Jayaditya & Vamana
Kasikavrtti

IntraText - Concordances

vidan

   Ps, chap., par.
1 3, 1, 8 | tvā vr̥kā aghāyavo vidan //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 2 3, 1, 41| vidāṅ-kurvantv ity anyatarasyām || 3 3, 1, 41| START JKv_3,1.41:~ vidāṅ-kurvantu ity etad anyatarasyāṃ 4 3, 1, 41| anuprayogaḥ /~atra bhavanto vidāṅ-kurvantu, vidantu /~iti- 5 3, 1, 41| vacanāny anuprayujyante, vidāṅ karotu, vidāṅ kurutāt, vidāṅ 6 3, 1, 41| anuprayujyante, vidāṅ karotu, vidāṅ kurutāt, vidāṅ kurutām, 7 3, 1, 41| vidāṅ karotu, vidāṅ kurutāt, vidāṅ kurutām, vidāṅ kuru, vidāṅ 8 3, 1, 41| kurutāt, vidāṅ kurutām, vidāṅ kuru, vidāṅ kurutam ity 9 3, 1, 41| vidāṅ kurutām, vidāṅ kuru, vidāṅ kurutam ity ādi //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 10 5, 2, 89| ucyate /~ tvā paripanthino vidan tvā paripariṇo vidan //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 11 5, 2, 89| vidan tvā paripariṇo vidan //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ 12 5, 4, 38| uṣṇij /~pratyakṣa /~vidvas /~vidan /~ṣoḍan /~ṣoḍaśa /~vidyā /~ 13 7, 1, 36| anyatarasyāṃgrahaṇaṃ kecidanuvartayanti /~vidan, vidantau, vidantaḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 14 7, 4, 37| tvā vr̥kā aghāyavo vidan /~etad eva ātvavacanaṃ jñāpakaṃ


IntraText® (V89) Copyright 1996-2007 EuloTech SRL