Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vayudatta 2 vayudattah 1 vayudevatyam 1 vayuh 14 vayukah 1 vayum 1 vayuman 2 | Frequency [« »] 14 vacana 14 vak 14 vayo 14 vayuh 14 vidan 14 vidyut 14 vikalpo | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vayuh |
Ps, chap., par.
1 3, 2, 32 | vahṃliho gauḥ /~abhraṃliho vāyuḥ //~ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _ _~ [# 2 3, 2, 186| pavitraṃ sa mā punātu /~vāyuḥ somaḥ sūrya indraḥ pavitraṃ 3 3, 3, 1 | kr̥vāpājimisvadisādhyaśūbhya uṇ /~kāruḥ /~vāyuḥ /~pāyuḥ /~jāyuḥ /~māyuḥ /~ 4 3, 3, 21 | vāyuvarṇanivr̥teṣu /~śāro vāyuḥ /~śāro varṇaḥ /~śāro nivr̥tam /~ 5 4, 2, 31 | viṣaye /~aṇo 'pavādaḥ /~vāyuḥ devatā asya vāyavyam /~r̥tavyam /~ 6 4, 2, 32 | śunāsīrīyam, śaunāsīryam /~śuno vāyuḥ /~sīraḥ ādityaḥ /~marutvān 7 6, 1, 24 | sparśe - śītaṃ vartate /~śīto vāyuḥ /~śītamudakam /~guṇamātre 8 6, 1, 26 | avaśyānaṃ medaḥ /~abhiśīto vāyuḥ, abhiśyānaḥ /~avaśītamudakam , 9 8, 1, 66 | yadriyaṅ vāyurvāti yad vāyuḥ pavate /~pañcamīnirdeśe ' 10 8, 2, 47 | kim ? śītaṃ vartate /~śīto vāyuḥ /~śītam udakam ity atra 11 8, 2, 76 | dhātoḥ ity eva, agniḥ /~vāyuḥ /~padasya ity eva, girau /~ 12 8, 3, 39 | ity eva, agniḥ karoti /~vāyuḥ karoti /~agniḥ pacati /~ 13 8, 3, 39 | karoti /~agniḥ pacati /~vāyuḥ pacati /~kupvoḥ ity eva, 14 8, 3, 41 | iti kim ? agniḥ karoti /~vāyuḥ karoti /~mātuḥ karoti, pituḥ