Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library | ||
Alphabetical [« »] vayigrahanam 1 vayih 4 vayistasau 1 vayo 14 vayoh 3 vayohanau 3 vayor 1 | Frequency [« »] 14 uttarapadayoh 14 vacana 14 vak 14 vayo 14 vayuh 14 vidan 14 vidyut | Jayaditya & Vamana Kasikavrtti IntraText - Concordances vayo |
Ps, chap., par.
1 1, 1, 16 | anārṣe avaidike parataḥ /~vāyo iti, vāyav-iti /~bhāno iti, 2 1, 1, 16 | artham /~itau iti kim ? vāyo 'tra /~anārṣe iti kim ? 3 2, 4, 41 | pakṣe -- ūvatuḥ, ūvuḥ /~liṭi vayo yaḥ (*6,1.38) iti yakārasya 4 3, 2, 10 | kriyamāṇaṃ sambhāvyamānaṃ vā vayo gamayati, tatra ayaṃ vidhiḥ /~ 5 4, 1, 4 | uttaralakṣaṇe, kvacit tu vayo-lakṣaṇe ṅīpi, kvaciṭ ṭillakṣaṇe /~ 6 4, 4, 90 | nau-vayo-dharma-viṣa-mūla-mūla-sītā- 7 6, 1, 16 | prāpnoti ? na+eṣa doṣaḥ /~liṭi vayo yaḥ (*6,1.38) iti yakārasya 8 6, 1, 38 | anuvartate /~liṭi parato vayo yakārasya samprasāraṇaṃ 9 6, 1, 39 | START JKv_6,1.39:~ asya vayo yakārasya kiti liṭi parato 10 6, 1, 69 | eṅantāt - he agne /~he vāyo /~hrasvāntāt - he devadatta /~ 11 6, 1, 109| ekādśo bhavati /~agne 'tra /~vāyo 'tra /~ayavādeśayor ayam 12 6, 1, 109| lavanam /~ati iti im /~vāyo iti /~bhāno iti /~vāyaviti /~ 13 6, 2, 95 | upādāya prayukto vr̥ddhādibhir vayo viśeṣavacanaiḥ samānādhikaraṇo 14 7, 3, 108| sambuddhau parataḥ /~he agne /~he vāyo /~he paṭo /~he kumāri, he